Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 332
________________ भाष्यगाथाः १८४९-५६] प्रथम उद्देशः । ५४३ अथ आत्मार्थयति 'चरकादीनां वा दास्यामि' इति सङ्कल्पयति ततः परिणते हस्ते मात्रके वा कल्पते ॥ १८५३ ॥ अथ कर्मेति द्वारं विवृणोति — दव्वेण यभावेण य, चउकभयणा भवे पुरेकम्मे । [ आव. नि. ८२५ ] सागरिय भावपरिणय, तइओ भावे य कम्मे य ।। १८५४ ॥ सुनो चउत्थ भंगो, मज्झिल्ला दोणि वी पडिकुडट्ठा । संपत्ती वि असती, गहणपरिणतें पुरेकम्मं ।। १८५५ ।। द्रव्येण च भावेन च 'चतुष्कभजना' चतुर्भङ्गीरचना पुरः कर्मणि भवति । तद्यथा — द्रव्यतः पुरः कर्म न भावतः १ भावतः पुरः कर्म न द्रव्यतः २ द्रव्यतोऽपि भावतोऽपि पुरः कर्म ३ न द्रव्यतो न भावतः पुरः कर्म ४ । अथामीषां भावना - “सागरिय" ति ये शौचवादिनोऽभाविताश्व गृहस्थास्ते पुरः कर्मणि कृते यदि न गृह्यते ततः 'अशुचयोऽमी' इति मन्येरन् इत्थं सागारिक- 10 भयात् पुरःकर्मकृतेन हस्तादिना भक्तादिकं गृहीत्वाऽपि परिष्ठापयतो द्रव्यतः पुरःकर्म भवति न भावत इति । "भावपरिणय" त्ति भिक्षामवतरन् 'पुरःकर्मकृतमपि भक्तादिकं ग्रहीप्ये' इति भावेन परिणतस्तथापि पुरः कर्मकृतं न लब्धमिति भावतः पुरः कर्म न द्रव्यत इति । "तइओ भावे य कम्मे य" ति 'पुरः कर्मकृतं ग्रहीष्यामि इति भावपरिणतो भिक्षामवतीर्णः प्राप्तं च तेन पुर:कर्मकृतमिति तृतीयभङ्गो द्रष्टव्यः || १८५४ ॥ 15 चतुर्थस्तु [ भङ्गः ] पुरःकर्म प्रतीत्योभयथाऽपि शून्यः, अयं चात्र निरवद्यः प्रतिपत्तव्यः । ‘मध्यमौ' द्वितीय-तृतीयभङ्गौ द्वावपि 'प्रतिकुष्टौ' प्रतिषिद्धौ, भावस्य विशुद्धत्वात् । प्रथमभङ्गस्तु शुद्ध इव मन्तव्यः, प्रयोजनापेक्षत्वात् । द्वितीयभङ्गे तु " संपत्तीइ वि असई गहणपरिणए पुरे - कम्मं" ति द्रव्यतः सम्प्राप्तावसत्यामपि भावतो ग्रहणपरिणतस्य पुरः कर्म भवति ॥ १८५५ ॥ अस्यैव निर्युक्तिगाथाद्वयस्य भावार्थमाक्षेप - परिहाराभ्यां स्पष्टयितुमाह 5 ४°व्यः, यतस्तत्र प्रयोजनापेक्षतया द्रव्यतः पुरःकर्मणि सम्प्राप्तावपि भावतो न सम्प्रातः । द्वितीयभङ्गे तु द्रव्यतः "अस" ति सम्प्राप्ताव [सत्याम]पि भावतो ग्रहणपरिणतस्य पुरःकर्म भवति ॥ १८५५ ॥ तृतीयभङ्गस्य परिस्फुटतरं व्याख्यानमाह - भा० ॥ 20 कम्मम्म कमी, जइ गिण्हइ जइ य तस्म तं होइ । एवं खु कम्मबंधो, चिट्ठर लोए व बंभवहो ।। १८५६ ॥ पुरः कर्मणि कृते यदि गृह्णाति, यदि च 'तस्य' यतेः 'तत्' पुरः कर्मग्रहणं प्रति भावो भवति तदा तृतीयभङ्गो भवतीति वाक्यशेषः । आह पुरः कर्मदोषस्तावद् दायकस्य न भवति, कृतोऽपि चासौ प्रथमभङ्गे साधोगृह्णतोऽपि यदि न भवति, एवं 'खुः' अवधारणे पुरःकर्मकृतः कर्मबन्धो दायक- 25 ग्राहकयोरस्थितस्तटस्थ एव तिष्ठति, यथा लोके ब्रह्मवध इति । [ एत्थ ] इमं लोइयं उदाहरणं इंदेण उडंकरिसिपत्ती रुववती दिना । तओ अज्झोववन्त्रो तीए समं अहिगमं गतो सो तमिच्छेतो रिक्षिणा दिट्टो । रुद्वेण रिसिणा तस्स सावो दिन्नो । जम्हा तुमे अगम्मा रिसि३ 'कर्मेति तृतीयो भङ्गः १° ओ दव्वे य भावे य ता० ॥ २ भवेत् । त' भो० ले० ॥ ॥ १८५४ ॥ चतु मो० ले० विना ॥ पुरः कर्म द्वारम्

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400