________________
भाष्यगाथाः १८४९-५६]
प्रथम उद्देशः ।
५४३
अथ आत्मार्थयति 'चरकादीनां वा दास्यामि' इति सङ्कल्पयति ततः परिणते हस्ते मात्रके वा कल्पते ॥ १८५३ ॥ अथ कर्मेति द्वारं विवृणोति —
दव्वेण यभावेण य, चउकभयणा भवे पुरेकम्मे । [ आव. नि. ८२५ ] सागरिय भावपरिणय, तइओ भावे य कम्मे य ।। १८५४ ॥ सुनो चउत्थ भंगो, मज्झिल्ला दोणि वी पडिकुडट्ठा । संपत्ती वि असती, गहणपरिणतें पुरेकम्मं ।। १८५५ ।।
द्रव्येण च भावेन च 'चतुष्कभजना' चतुर्भङ्गीरचना पुरः कर्मणि भवति । तद्यथा — द्रव्यतः पुरः कर्म न भावतः १ भावतः पुरः कर्म न द्रव्यतः २ द्रव्यतोऽपि भावतोऽपि पुरः कर्म ३ न द्रव्यतो न भावतः पुरः कर्म ४ । अथामीषां भावना - “सागरिय" ति ये शौचवादिनोऽभाविताश्व गृहस्थास्ते पुरः कर्मणि कृते यदि न गृह्यते ततः 'अशुचयोऽमी' इति मन्येरन् इत्थं सागारिक- 10 भयात् पुरःकर्मकृतेन हस्तादिना भक्तादिकं गृहीत्वाऽपि परिष्ठापयतो द्रव्यतः पुरःकर्म भवति न भावत इति । "भावपरिणय" त्ति भिक्षामवतरन् 'पुरःकर्मकृतमपि भक्तादिकं ग्रहीप्ये' इति भावेन परिणतस्तथापि पुरः कर्मकृतं न लब्धमिति भावतः पुरः कर्म न द्रव्यत इति । "तइओ भावे य कम्मे य" ति 'पुरः कर्मकृतं ग्रहीष्यामि इति भावपरिणतो भिक्षामवतीर्णः प्राप्तं च तेन पुर:कर्मकृतमिति तृतीयभङ्गो द्रष्टव्यः || १८५४ ॥
15
चतुर्थस्तु [ भङ्गः ] पुरःकर्म प्रतीत्योभयथाऽपि शून्यः, अयं चात्र निरवद्यः प्रतिपत्तव्यः । ‘मध्यमौ' द्वितीय-तृतीयभङ्गौ द्वावपि 'प्रतिकुष्टौ' प्रतिषिद्धौ, भावस्य विशुद्धत्वात् । प्रथमभङ्गस्तु शुद्ध इव मन्तव्यः, प्रयोजनापेक्षत्वात् । द्वितीयभङ्गे तु " संपत्तीइ वि असई गहणपरिणए पुरे - कम्मं" ति द्रव्यतः सम्प्राप्तावसत्यामपि भावतो ग्रहणपरिणतस्य पुरः कर्म भवति ॥ १८५५ ॥ अस्यैव निर्युक्तिगाथाद्वयस्य भावार्थमाक्षेप - परिहाराभ्यां स्पष्टयितुमाह
5
४°व्यः, यतस्तत्र प्रयोजनापेक्षतया द्रव्यतः पुरःकर्मणि सम्प्राप्तावपि भावतो न सम्प्रातः । द्वितीयभङ्गे तु द्रव्यतः "अस" ति सम्प्राप्ताव [सत्याम]पि भावतो ग्रहणपरिणतस्य पुरःकर्म भवति ॥ १८५५ ॥ तृतीयभङ्गस्य परिस्फुटतरं व्याख्यानमाह - भा० ॥
20
कम्मम्म कमी, जइ गिण्हइ जइ य तस्म तं होइ । एवं खु कम्मबंधो, चिट्ठर लोए व बंभवहो ।। १८५६ ॥
पुरः कर्मणि कृते यदि गृह्णाति, यदि च 'तस्य' यतेः 'तत्' पुरः कर्मग्रहणं प्रति भावो भवति तदा तृतीयभङ्गो भवतीति वाक्यशेषः । आह पुरः कर्मदोषस्तावद् दायकस्य न भवति, कृतोऽपि चासौ प्रथमभङ्गे साधोगृह्णतोऽपि यदि न भवति, एवं 'खुः' अवधारणे पुरःकर्मकृतः कर्मबन्धो दायक- 25 ग्राहकयोरस्थितस्तटस्थ एव तिष्ठति, यथा लोके ब्रह्मवध इति । [ एत्थ ] इमं लोइयं उदाहरणं
इंदेण उडंकरिसिपत्ती रुववती दिना । तओ अज्झोववन्त्रो तीए समं अहिगमं गतो सो तमिच्छेतो रिक्षिणा दिट्टो । रुद्वेण रिसिणा तस्स सावो दिन्नो । जम्हा तुमे अगम्मा रिसि३ 'कर्मेति तृतीयो भङ्गः
१° ओ दव्वे य भावे य ता० ॥ २ भवेत् । त' भो० ले० ॥ ॥ १८५४ ॥ चतु मो० ले० विना ॥
पुरः कर्म
द्वारम्