Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
प्रथम उद्देशः ।
५१७
भाष्यगाथाः १७५०-५६ ] इत्थं प्रत्येकं निर्ग्रन्थानेवाश्रित्याभिधीयमाने प्रतिषेधः कार्यः 'न कल्पते साधूनामित्थं विधीयमानम्' || १७५२ ॥ एवं प्रतिषिद्धेऽपि कोऽपि सप्त सौवीरिणीः स्थापयेत्, ताश्चैताः - आहाकम्मिय १ सघर२पासंडमीसए३ जाव४ की ५ पूई ६ अत्तकडे७ । एकेकम्मिय सत्त उ, कए य काराविए चैव ॥ १७५३ ॥ ‘आधाकर्मिका' साधूनामेवार्थाय कारिता १ 'स्वगृहयतिमिश्रा' गृहस्य साधूनां चार्थाय 5 निर्माता २ 'गृहपाण्डमिश्रा' गृहस्य पाषण्डिनां चार्थाय कारिता ३ 'यावदर्थिक मिश्रा तु' यावन्तः केचनागारिणः पाषण्डिनश्चागमिष्यन्ति तान् स्वगृहं चोद्दिश्य कृता ४ ' क्रीतकृता' साध्वर्थं मूल्येन गृहीता ५ ' पूतिकर्मिका' आधाकर्मिकमुधादिना पूरितच्छिद्रा ६ 'आत्मार्थकृता' स्वगृहार्थमेव स्थापिता ७ । एतासां सप्तानां सौवीरिणीनामेकैकस्यां सप्त सप्त भरणानि भवन्ति । सप्त च सप्तभिस्ताडिता एकोनपञ्चाशद् भवति । एषा च प्रत्येकं कृते कारापिते च 10 सम्भवति । ततो द्वाभ्यां गुण्यते जाता भेदानामष्टानवतिरिति ॥ १७५३ ॥
अथ सप्त भरणानि दर्शयति
सप्त सौवीरिण्यः तद्भेदाच
कम्म घरे पासंडे, जावंतिय कीय- पूइ - अतकडे |
भरणं सत्तविकप्पं, एक्केक्कीए उ रसिणीए ।। १७५४ ॥
आधाकर्मिकं १ स्वगृहयतिमिश्रं २ स्वगृहपाषण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ क्रीतकृतं ५15 पूतिकर्मिकम् ६ आत्मार्थकृतं चेति ७ 'सप्तविकल्पं ' सप्तप्रकारं भरणमेकैकस्यां ' रसिन्यां' सौवीरिण्यां भवति ॥ १७५४ ॥ अथ किं सप्तैवाम्लिन्यो भवन्ति नाधिकाः ? इत्युच्यतेसत्तत्ति नवरि नेम्मं, उग्गमदोसा हवंति अन्ने वि ।
संजोगा कायव्वा, सत्तहि भरणेहिं रसिणीणं ॥ १७५५ ।।
सप्तेति यदुक्तं तद् 'नवरं' केवलं " नेम्मं" चिह्नम् - उपलक्षणं द्रष्टव्यम्, तेन 'उद्गमदोषाः ' 20 औद्देशिकादयः ‘अन्येऽपि’ यथासम्भवमत्र मन्तव्याः यैः प्रक्षिप्तैरभ्यधिका अप्यम्लिन्यो भवन्ति । अत्र च 'संयोगाः' भङ्गकाः कर्त्तव्याः सप्तभिर्भरणैः सप्तानामेव रसिनीनाम् । तद्यथा-आधाकर्मिका सौवीरिणी भरणमपि तस्यामाधाकर्मिकम् १ आधाकर्मिका सौवीरिणी भरणं खगृहयतिमिश्रम् २ एवं सौवीरिणी सैव भरणं तु पाषण्डिमिश्रं ३ यावदर्थिकमिश्र ४ क्रीतकृतं ५ पूर्ति - कर्मिकम् ६ आत्मार्थकृतम् ७ । एवं स्वगृहयति मिश्रादिष्वपि सौवीरणीषु प्रत्येकं सप्त सप्त 25 भरणानि योजनीयानि ॥ १७५५ ॥ ततश्च कियन्तो भङ्गका उत्तिष्ठन्ते ? इत्याह
जावया रसिणीओ, तावड़या चेव होंति भरणा वि ।
अउणापन्नं भेया, सयग्गसो यावि णेयव्वा ।। १७५६ ॥
‘यावत्यः' यावत्सङ्ख्याका रसिन्यः 'तावन्त्येव' तावत्सख्याकान्येव भवन्ति भरणानि । ततश्च यदा सप्ताम्लिन्यः सप्त च भरणानि गृह्यन्ते तदा एकोनपञ्चाशद् 'भेदा: ' भङ्गका भवन्ति । 30 अथान्यानप्युद्गमदोषान् प्रक्षिप्य बहुतराः सौवीरिण्यो बहुतराणि च भरणानि विवक्ष्यन्ते ततः
१ अत्र विशेषचूर्णिकृता " स्यान्मतिः - जहा अंबिलीओ सत्तण्ह वि परेण अत्थि किमेवं भरणं पि न ? इत्युच्यते" इत्यवतीर्य "समणे घर पासंडे ० " इति गाथा १७६४ व्याख्याताऽस्ति ॥
Loading... Page Navigation 1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400