Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५२० सनियुक्ति लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १ त्रीणि विशोधिकोटयः, आधाकर्मिकं पुनरेकान्तेनाविशोधिकोटिः, आत्मार्थकृतं तु निरवद्यमेवेति ॥ १७६२ ॥
जं जीवजुयं भरणं, तदफासुं फासुयं तु तदभावा ।
तं पि य हु होइ कम्मं, न केवलं जीवधाएण ॥ १७६३ ॥ । यद् 'जीवयुतं' राजिकादिबीजसहितं भरणं तदप्राशुकम् । 'तदभावात्' राजिकादिीजाभावाद् यद् भरणं तत् प्राशुकम् । तदपि च निर्जीव भरणं 'हु' निश्चितं संयतार्थ क्रियमाणमाधाकर्म भवति, न केवलं 'जीवघातेन' राजिकादिवीजजन्तूपघातेन निष्पन्नमिति ॥ १७६३ ॥
____ अथोत्सिक्तपदं भावयतिउत्सित.
समणे घर पासंडे, जावंतिय अत्तणो य मुत्तूणं । पदस्यार्थः
छट्ठो नत्थि विकप्पो, उस्सिंचणमो जयट्ठाए ॥ १७६४ ॥ काञ्जिकस्य सौवीरिणीतो यद् निष्काशनं तद् उसिक्तम् । तच्च पञ्चधा-श्रमणार्थं साधूनामर्थायेत्यर्थः १ खगृहयतिमिश्रं २ पापण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ आत्मार्थकृतम् ५ । एतान् पञ्च भेदान् मुक्त्वा अपरः षष्ठो विकल्पो नास्ति यदर्थमुत्सेचनं भवेत् । अत्र चात्मार्थ यद् गृहिभिरुत्सितं तदेव ग्रहीतुं कल्पते न शेषाणीति ॥ १७६४ ॥ 15 उक्त आहारविषयो विधिः । अथोपधिविषयं तमेवाह---
तत पाइयं वियं पि य, वत्थं एक्केकगस्स अट्ठाए ।
पाउम्भिन्न निकोरियं च जं जत्थ वा कमइ ॥ १७६५ ॥ वस्त्रमेकैकस्यार्थाय ततं पायितं विततं च वक्तव्यम् । तद्यथा-संयतार्थ ततं संयतार्थ पायितं संयतार्थमेव च विततं १ संयतार्थ ततं संयतार्थ पायितमात्मार्थ विततं २ संयतार्थ ततमात्मार्थ 20 पायितं संयतार्थ विततं ३ संयतार्थ ततमात्मार्थं पायितं आत्मार्थमेव विततम् ४, एवमात्मार्थततेनापि चत्वारो भङ्गा लभ्यन्ते, जाता अष्टौ भङ्गाः । अत्र चाष्टमो भङ्गः शुद्धः, त्रयाणामप्यास्मार्थ कृतत्वात् । एवं स्वगृहमिश्र-पाषण्डमिश्र-यावदर्थिकमिश्रेष्वपि द्रष्टव्यम् , सर्वत्रापि चाष्टमो भङ्गः शुद्धः, शेषास्तु सर्वेऽप्यशुद्धा इति । पात्रमप्युद्भिन्नं निष्कीर्णं चैवमेव वक्तव्यम् ।
तद्यथा-संयतार्थमुद्भिन्नं संयतार्थ चोत्कीर्ण १ संयतार्थमुद्भिन्नमात्मार्थमुत्कीर्ण २ आत्मार्थमु25 द्भिन्नं संयतार्थमुत्कीर्ण ३ आत्मार्थमुद्भिन्नम् आत्मार्थमेव चोत्कीर्णम् ४ । अत्र चतुर्थो भङ्गः
१ एतदनन्तरे भा० पुस्तके-अथ "जेण असुद्धा रसिणी भरणं वुभयं व तत्थ जाऽऽरुवण" (गा० १७५९) त्ति यदतिदेशेन प्रायश्चित्तमुक्तं तदेव व्यक्तीकुर्वन्नाह-इत्यवतरणं विधाय "तिन्नेव य चउगुरुगा.” इति १७६० गाथा तवृत्तिश्च वर्त्तते । वृत्तिश्चैवम्
त्रयश्चतुर्गुरवः त्रिषु आद्यस्थानेषु मन्तव्याः, तद्यथा-आधाकर्मणि खगृहमिश्रे पापण्डमिश्रे च । 'द्वयोः' यावदर्थिक क्रीतकृतयोश्चतुर्लघवः । भक्तपानपूतिकर्मणि गुरुको मासः । उपकरणपूतिकर्मणि तु लघुको मास इत्यनुक्तमपि द्रष्टव्यम् । 'अन्तिमः' आत्मार्थकृतलक्षणो भेदः 'शुद्धः' निरवद्यः । एतच्च सौवीरिणीरधिकृत्योक्तम् । एवमेव च एकैकस्यां रसिन्या यांनि सप्त सप्त आधार्मिकादीनि भरणानि तेष्वप्येतदेव प्रायश्चित्तं मन्तव्यम् ॥ उक्त आहारविषयो विधिः । अथोपधिविषयं तमेवाह-तत पाइयं० गाथा॥ .
Loading... Page Navigation 1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400