Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
५०२
उपकरण
द्वारम्
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ कथाः कथयन् द्वितीयेन साधुना. गुर्वादिभिर्वा वार्यमाणोऽपि नोपरमते तत एकाकी भवति । 'मायावान्' भद्रकं भद्रकं भुक्त्वा शेषमानयन्नेकाकी जायते । 'अलसः' चिरगोचरचर्याभ्रमणभनः सन्नेकाकी पर्यटति । 'लुब्धस्तु' दधि-दुग्धादिका विकृतीग्वभापमाणः पृथगेवाटति । '
निर्मा पुनः' अनेषणीयं जिघृक्षुरेकत्वं प्रतिपद्यते । “दुल्लह" ति दुर्लभभैक्षे काले एकत्वमुपसम्पद्यते । 5 'अत्ताहिट्ठिय" त्ति आत्मार्थिकः-आत्मलब्धिकः सः 'स्खलब्धिसामथ्र्येनैवोत्पादितमहं गृह्णामि' इत्येकाकी भवति । 'अमनोज्ञो नाम' सर्वेषामप्यनिष्टः कलहकारकत्वाद् असावप्येकाकी पर्यटतीति । एतैः कारणैः 'असङ्घाटः' सङ्घाटको न भवति ॥ १७०३ ॥ अथैतेषामेकाकित्वप्रत्ययं प्रायश्चित्तमाह
लहुया य दोसु गुरुओ, अ तइअए चउगुरू य पंचमए ।
सेसाण मासलहुओ, जं वा आवजई जत्थ ॥ १७०४ ॥ 'द्वयोः' गौरविक-काथिकयोश्चत्वारो लघवः । 'तृतीयकस्य' मायावतो गुरुको मासः । 'पञ्चमस्य' लुब्धस्य चत्वारो गुरवः । 'शेषाणाम्' अलस-निर्धर्मादीनां मासलघु । 'यद् वा' संयमविराधनादिकं यत्रापद्यते तन्निप्पन्नं तत्र प्रायश्चित्तम् ॥ १७०४ ॥ ___ गतं सङ्घाटकद्वारम् । अथोपकरणद्वारम्-सर्वमप्युपकरणमादाय भिक्षायामटितव्यम् । यदि 15 सर्वोपकरणं न गृह्णाति तदा मासलघु, उपधिनिप्पन्नं वा । तथा तेषां भिक्षामटितुं गतानां स प्रतिश्रयस्थापित उपधिरग्निकायेन दह्येत, दण्डिकक्षोभो मालवस्तेनक्षोभो वा तेषां भिक्षामटतां सहसा समापतित इति कृत्वा तत एव ते पलायिताः, ततो यदुपधि विना तृणग्रहणादि कुर्युः तन्निष्पन्नं प्रायश्चित्तमिति ॥
गतमुपकरणद्वारम् । अथ मात्रकद्वारं व्याख्यायते--मात्रकमगृहीत्वा निर्गच्छति मासलधु । 20 आचार्यादीनां प्रायोग्यं मात्रकं विना कुत्र गृह्णातु ? । यदि 'न गृह्णाति तदा यत् ते अनागाढमागाढं वा परिताप्यन्ते तन्निष्पन्नम् । अथ ते अन्त-प्रान्तं समुद्दिशेयुः ततो ग्लान्यादयो दोषाः। दुर्लभद्रव्यस्य वा घृतादेस्तदिवसं लाभो जातः, यदि मात्रकं नास्तीति कृत्वा तन्न गृह्णाति तदा मासलघु । संसक्तभक्त-पानं वा मात्रकं विना क शोधयतु ? । यदि मात्रकमभविष्यत् ततस्तत्र
शोधयित्वा परिष्ठापयेत् प्रतिग्रहे प्रक्षिपेद्वा । यत एवमतः कर्त्तव्यं मात्रकग्रहणम् ।। 25 गतं मात्रकद्वारम् । अथ कायोत्सर्गद्वारम्-कायोत्सर्गमकृत्वा व्रजति मासलधु । दोषाश्चात्र
कश्चिद् योगप्रतिपन्नस्तस्य तद्दिवसमाचाम्लम् , स चोपयोगकायोत्सर्गमकृत्वा गतो दनः करम्बं गृहीत्वा समायातः, पश्चादपरैः साधुभिस्तस्याचाम्लं स्मारितम् , ततः स यदि तं समुद्दिशति तदा योगविराधना, अथ परिष्ठापयति ततः संयमविराधना, ततः कायोत्सर्ग कृत्वा निर्गच्छेत् । तत्र
च कायोत्सर्गे चिन्तयेत्-यथा अद्य किं मे आचाम्लम् ? उत निर्विकृतिकम् ? उताहो अभक्ता30र्थम् ? आहोश्चिदेकाशनकम् ? इति । इत्थमुपयोगं दत्त्वा प्रत्याख्यानानुगुणमेवाहारं गृह्णाति ॥
गतं कायोत्सर्गद्वारम् । अथ यस्य च योग इति द्वारम्-यस्य-वस्त्र-पात्र-शैक्षादेर्योगः-सम्बन्धो १ इति विशेषचूर्णितो लिखितम् । इत्थ भा० ॥
मात्रकद्वारम्
कायोत्सर्ग
द्वारम्
द्वारम्
Loading... Page Navigation 1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400