Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
5
सनिर्युक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [ मासकल्पप्रकृते सूत्रम् १
लेपकृतभाजने कर्त्तव्यं कल्पकरणम् । अत्र परः -प्रेरकस्तस्य वचने त्रीन् वारान् कल्पप्रायोपानग्रहणार्थं गृहपतिगृहे गन्तव्यमिति । सूरिराह — एवं क्रियमाणे आत्मा च परश्च प्रवचनं च भवन्ति परित्यक्तानीति' निर्युक्तिगाथासमासार्थः ॥१७१९॥ अथैनामेव विवरीपुराह - गोउल विरूवसंखडि, अलंर्भे साधारणं च सव्वेसिं । गहियं संती य तहिं, तक्कुच्छुरसादि लग्गट्ठा || १७२० ॥
15
५०८
गच्छे साधवः सुबहवो भवेयुः, तैश्च भिक्षां हिण्डमानैर्गोकुले दुग्ध-दध्यादीनि प्राचुर्येण लब्धानि, ‘विरूपायां वा' अनेकैभक्ष्य-भोज्यप्रकारायां सङ्खड्यामुत्कृष्टमशनादिद्रव्यं लभ्येत, तैश्च साधुभिः 'अलाभे' अन्यत्र तथाविधस्य दुर्लभद्रव्यस्यासम्प्राप्तौ सर्वेषां साधारणमुपष्टम्भकाकमिदमिति मत्वा सर्वाण्यपि भक्तभाजनानि भृत्वा पानकप्रतिग्रहेष्वपि गृहीतम् । ततः प्रति10 श्रयमागता यावत् पानकेन विना न शक्यते समुद्देष्टुम् आहारस्य गलके विलगनात्, ततः किं कर्त्तव्यम् ? इत्याह — सन्ति च तत्र तक्रेक्षुरसादीनि, आदिशब्दाद् दुग्धादीनि च तान्यपान्तराले आपिबेत् । किमर्थम् ? इत्याह – “ लग्गट्ट" त्ति लगनं लग्नम्, भावे क्तप्रत्ययः, आहारस्य गलके विलगनमुत्तूहणं वा तदर्थम्, तद् मा भूदित्यर्थः ॥ १७२० ॥ आह यद्येवं तर्हि पानकाभावे समुद्देशनानन्तरं कथं भाजनानि कल्पयितव्यानि ? इत्युच्यते— मंडलितकी खमए, गुरुभाणेणं व आणयंति दवं ।
अपरीभोगऽतिरित्ते, लहुओऽणाजीविभाणे य ।। १७२१ ॥
यः क्षपकः “मण्डलितक्की" मण्डल्युपजीवकस्तस्य भाजनेन गुरूणां भाजनेन वा 'द्रवं' पानकमानयन्ति । अथापरिभोग्येषु भाजनेषु 'अतिरिक्ते वा' नन्दीभाजने मण्डल्यनुपजीविक्षपकभाजने वा द्रवमानयन्ति तदा लघुको मासः ॥ १७२१ ॥
1
20 अथ "परवचने त्रीन् वारान् गन्तव्यम्” ( गा० १७१९ ) इति पदं व्याख्यानयति-— भइ जइ एस दोसो, तो आइमकप्पमाण संलिहिउं ।
अन्नेसि तगं दाउं, तो गच्छइ विइय-तइयाणं ।। १७२२ ॥
"
‘र्भंणति' परः प्रेरयति—यद्येषः 'दोषः' प्रायश्चित्तापत्तिलक्षणस्ततोऽहं विधिं भणामि – प्रतिग्रहं संलिख्य तत एकाकी गृहपतिगृहे प्रविश्य 'आदिमकल्पमानं' यावताँ सर्वसाधुभिरादिमः कल्पः 25 क्रियते तावन्मात्रं द्रवं गृहीत्वाऽन्येषां साधूनां 'तत्' पानकं दत्त्वा ततः स्वयं प्रथमकल्पं करोतु । कृत्वा च ततो गच्छति द्वितीय-तृतीययोः कल्पयोः । इदमुक्तं भवति — द्वितीयकल्पकरणार्थं
१ °ति गाथा भा० ॥ २ 'कप्रका भा० ॥ ३ लभ्यते त० डे० ॥ ४ वेत्यर्थः, त° भा० ॥ ५ ख्याति भा० मो० ले० ॥ ६ " भणति • गाधा || 'परो' त्ति चोदगो सो भणति - जति एस पच्छितदोसो तो अर्ध विधि भणामि – पडिग्गहं संलिहित्ता एगागी प्रथमकल्पकरणार्थ पविसित्ता तत्तियमेत्तं दवं गेण्हतु जेण पढमकप्पं काउं बितियं वारा वितियकल्पार्थं पविसित्ता तत्तियमेत्तं दवं गहाय आगंतु हत्थकप्पं काउं बितियकप्पं च दाउं ततियं वारं पवितित्ता जत्तिएणं ततियकप्पो कीरति तं घेत्तुं आगंतुं ततियकप्पं दाउं बच्छा जत्तिएण सेसाणि लेवाडाणि भायणाणि घोव्वंति सण्णाभूमिपाणगं च भवति तत्तियमेत्तं घेत्तुं उ ।” इति चूर्णिः विशेषचूर्णिश्च ॥ ७° ता एकेनादिमः प्रथमः कल्पः क्रि० भा० ॥
Loading... Page Navigation 1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400