Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
सनियुक्ति-लघुभाष्य-वृत्तिके बृहत्कल्पसूत्रे [मासकल्पप्रकृते सूत्रम् १ ___ स्थविरकल्पिकाः प्रथमस्थण्डिलाभावे द्वितीयतृतीयचतुर्थीन्यपि स्थण्डिलानि गच्छन्ति । तत्र च यदि न निर्लेपयन्ति तत आपातसंलोकसमुत्था अवर्णवादादयो दोषा भवेयुरिति स्थण्डिलानामनियमादवश्यन्तया शौचं कुर्वन्ति । अभावितो नाम-अपरिणतजिनवचनस्तस्य निलेपनाभावे मा भूद् विपरिणाम इति । "इड्डि" त्ति 'ऋद्धिमान्' राजादीनामन्यतमः प्रबजितः स प्रायेण 5 शौचकरणभावित इति तदर्थम् । तथा 'युगलं' बाल-वृद्धद्वयं तत् प्रायेण भिन्नवर्चस्कं भवति । 'उड्डयरो नाम' यः समुद्दिशन् संज्ञां वा व्युत्सृजन् चपलतया हस्तादीन्यपि लेपयति । “सज्झाये" त्ति अनिर्लेपिते स्थविरकल्पिकानां खाध्यायो न वर्तते वाचा कर्तुम् । “पडिणीए" ति प्रथमस्थण्डिलाभावे द्वितीयादिस्थण्डिलगतस्य शौचकरणमदृष्ट्वा प्रत्यनीक उड्डाहं कुर्यात् । “न ते जिणे" त्ति जिनकल्पिके न ‘एते' स्थण्डिलानियमादयो दोषा भवन्ति, "जं अणुप्पेहे" त्ति 10 यच्चासौ खाध्यायं मनसैवानुप्रेक्षते न वाचा परिवर्तयति तेन न निर्लेपयति । स्थविरकल्पिकानां तु मनसा खाध्यायकरणे प्रभूतेनापि कालेन न सूत्रार्थी परिजितौ भवत इति ॥ १७४१ ॥
एमेव अप्पलेवं, सामासेउं जिणा न धोवंति।
तं पि य न निरावयवं, अहाठिईए उ सुझंति ॥ १७४२ ॥ एवमेव 'अल्पलेपम्' अल्पशब्दस्याभाववाचकत्वादलेपकृतं भाजनं 'समस्य' सम्यक् संलिख्य 15 जिनकल्पिकाः 'न धावन्ति' न कल्पं प्रयच्छन्ति । तच्च भाजनं यद्यपि न निरवयवं सञ्जायते तथापि 'यथास्थित्यैव' यथाखकल्पानुपालनादेव शुध्यन्ति, स्थितिरियं तेषां यदेवमेव शुचयो भवन्तीति ॥ १७४२ ॥ यदप्युक्तं भवता प्राक् “अकृतकल्पे भाजने गृहीतं भक्तमुच्छिष्टं भवति" (गा० १७३६) तदपि परिफल्विति दर्शयति
मन्नतो संसहूं, जं इच्छसि धोवणं दिणे विइए । 20
इत्थ वि सुणसु अपंडिय!, जहा तयं निच्छए तुच्छं । १७४३ ॥ संसृष्टं मन्यमानो यद् द्वितीये दिने 'धावनं' कल्पकरणमिच्छसि अत्राप्यर्थे 'शृणु' निशमय हे अपण्डित ! यथा 'तकत्' त्वदीयं वचनं 'निश्चये' परमार्थतः 'तुच्छम्' असारम् ॥ १७४३ ॥ तदेवाह--
सव्वं पि य संसहूं, नत्थि असंसट्ठिएल्लयं किंचि ।
सव्वं पि य लेवकडं, पाणगजाए कहं सोही ॥ १७४४ ॥ ____ यदि गन्धमात्रेणैव त्वदुक्तया नीत्या भक्तमुच्छिष्टं भवति ततः सर्वमप्यत्र जगति 'संसृष्टम्' उच्छिष्टमेव विद्यते नास्ति किञ्चिदप्यसंसृष्टम् । एवं 'सर्वमपि' भक्तं पानकं च लेपकृतमुच्छिष्टं भवति अतः पानकजातेन कथं शुद्धिर्भविष्यति ? ॥ १७४४ ॥ एतदेव भावयति
खीरं वच्छुच्छिटुं, उदगं पि य मच्छ-कच्छभुच्छिटुं । चंदो राहुच्छिट्टो, पुप्फाणि य महुअरगणेहिं ॥ १७४५ ॥
रंधंतीओ बोट्टिति वंजणे खल-गुले य तकारी।। १ 'निरवयवं' सर्वथैव व्यपगत निःशेपावयवं तथा भा० ॥ २°न्ति, कल्पस्तेषामयं यदे भा०॥
Loading... Page Navigation 1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400