Book Title: Agam 35 Chhed 02 Bruhatkalpa Sutra Part 02
Author(s): Bhadrabahuswami, Chaturvijay, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text ________________
15
माप्यगाथाः १६४७-५२] प्रथम उद्देशः । शलभस्तस्येव या वीथिका-पर्यटनमार्गः सा पतङ्गवीथिका, पतङ्गो हि गच्छन्नुत्प्लुत्योत्प्लुत्यानियतया गत्या गच्छति एवं गोचरभूमिरपि या पतङ्गोड्डयनाकारा सा पतङ्गवीथिकेति भावः ४ । यस्यां तु साधुः क्षेत्रं पेटावत् चतुरस्र विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृप्वपि दिक्षु सम. श्रेण्या भिक्षामटति सा पेटा ५ । अर्द्धपेटाऽप्येवमेव, नवरमर्द्धपेटासशसंस्थानयोर्दिगद्वयसम्बद्धयोर्गृहश्रेण्योरत्र पर्यटति ६ । तथा शम्बूकः-शङ्खः तद्वद् या वीथिः सा शम्बूका । सा द्वेधा-3 अभ्यन्तरशम्बूका बहिःशम्बूका च । यस्यां क्षेत्रमध्यभागात् शङ्खवद् वृत्तया परिभ्रमणभङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति सा अभ्यन्तरशम्बूका ७ । यस्यां तु क्षेत्रबहिर्भागात् तथैव भिक्षामटन मध्यभागमायाति सा बहिःशम्बूका ८ । .. आह च खोपज्ञपञ्चवस्तुकटीकायां श्रीहरिभद्रसूरिः
अभितरसंबुक्का वाहिसंबुक्का . य संखनाहिखेत्तोवमा । एगीए अंतो आढवइ बाहिरतो 10 .. संनियट्टइ, इयरीए विवजओ त्ति (गा० २९९)। __ तथा “एलुगविक्खंभमित्तगहणं च" त्ति एलुकः-उदुम्बरस्तस्य विष्कम्भः-आक्रमणं तन्मात्रेण मया ग्रहणं कर्त्तव्यमिति कस्याप्यभिग्रहो भवति, यथा भगवतः श्रीमन्महावीरस्वामिनः । तथा खग्रामे वा परग्रामे वा एतावन्ति गृहाणि मया प्रवेष्टव्यानीत्येषः 'क्षेत्रे' क्षेत्रविषयोऽभिग्रहः ॥ १६४९ ॥ कालाभिग्रहमाहकाले अभिग्गहो पुण, आई मज्झे तहेव अवसाणे ।
कालाभिअप्पत्ते सइ काले, आई विइओ अ चरिमम्मि ॥ १६५०॥ प्रहः 'काले' कालविषयोऽभिग्रहः पुनरयम् -आदौ मध्ये तथैवावसाने भिक्षावेलायाः । एतदेव व्याचष्टे-अप्राप्ते भिक्षाकाले यत् पर्यटति सः 'आदौ' इति आद्यभिक्षाकालविषयः प्रथमोऽभिग्रहः । यत्तु 'संति' प्राप्ते भिक्षाकाले चरति स द्वितीयो मध्यभिक्षाकालविषयोऽभिग्रहः । यत् 20 पुनः 'चरिमे' अतिक्रान्ते भिक्षाकाले पर्यटति सोऽवसानविषयोऽभिग्रहः ॥ १६५० ॥ कालत्रयेऽपि गुण-दोषानाह
दिंतग-पडिच्छगाणं, हविज सुहमं पि मा हु अचियत्तं ।
इअ अप्पत्ते अइए, पवत्तणं मा ततो मझे ॥ १६५१ ॥ __ 'ददत्-प्रतीच्छकयोः' इति भिक्षादातुरगारिणो भिक्षाप्रतीच्छकस्य च वनीपकादेर्मा भूत् । सूक्ष्ममपि 'अचियत्तम्' अप्रीतिकं 'इति' अस्माद्धेतोरप्राप्तेऽतीते च भिक्षाकालेऽटनं [न] श्रेय इति गम्यते । “पवत्तणं मा ततो मज्झे" त्ति अप्राप्तेऽतीते वा पर्यटतः प्रवर्त्तनं पुरःकर्म-पश्चात्कर्मादेर्मा भूत् 'ततः' एतेन हेतुना 'मध्ये' प्राप्ते भिक्षाकाले पर्यटति ॥१६५१॥ अथ भावाभिग्रहमाहउक्खित्तमाइचरगा, भावजुया खलु अभिग्गहा होति ।
भावाभिगायंतो व रुदंतो, जं देइ निसन्नमादी वा ॥ १६५२ ॥
3)प्रहः १°धुरभिग्रहविशेषाद् ग्रामादिक्षेत्रं पेटा भा० ॥ २ तद्वत् शङ्खभूमिवद् या भा० ॥ ३ “संखनाहिवित्तोवमा" इति पञ्चवस्तुकटीकायाम् ॥ ४°इति प्रथ° मो. ले० विना ॥ ५ यस्तु त० डे० कां० ॥ ६ 'सति' विद्यमाने प्राप्ते भा०॥ ७°ध्यविष त. डे. का० ॥
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400