Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रमेयचन्द्रिका टीका श० ९ स० १ दिकूस्वरूपनिरूपणम् ___टीका--दिशा वक्तव्यतामिषेण जीवादीन् प्रकारान्तरेण प्ररूपयितुमाह'रायगिहे ' इत्यादि, ' रायगि हे जाव एवं वयासी-' रानगृहे यावत् नगरे स्वामी समवसृतः, स्वामिनं वन्दितुं नमस्थित पर्षत् निर्गच्छति, धर्मकथां श्रुत्वा प्रतिगता पर्षत् , ततः शुश्रामाणो नमस्यन् विनयेन प्राञ्जलिपुटः पर्युपासीनो गौतमो भगवन्तम् एवं वक्ष्यमाणप्रकारेण आदीत्-' किमिय भंते । पाईणत्ति पवुच्चई ? ' हे भदन्त ! किमियं प्राची पूर्वा इति प्रोच्यते ? जीवरूपा अजीव
दिशा व्यक्तव्यता-- " रायगिहे जाव एवं वयासी" इत्यादि ।
टीकार्थ-दिशा वक्तव्यताके मिषसे सूत्रकारने यहां प्रकारान्तरसे जीवादिकों की प्ररूपणा की है-' रायगिहे जाव एवं वयासी' राजगृहमें यावत् एसा कहा यहां यावत् पदसे " नगरे स्वामी समवसनः, स्वामिनं वन्दितुं नमस्यितुं पर्षत् निर्गच्छति, धमकथां श्रुत्वा प्रतिगता पर्षत् , ततः शुश्रूषमाणो नमस्यन् विनयेन प्राञ्जलिपुटः पर्युपासीनो गौतमो भगवन्तं" इस पूर्वोक्त अर्थवाले पाठका संग्रह हुआ है, इसका भाव इस प्रकारसे है कि राजगृह नगरमें महावीर स्वामी पधारे, महावीर स्वामीको वंदना और नमस्कार करने के लिये परिषद् उनके पास गई धर्मकथा सुनकर फिर वह वापिस अपने २ स्थान पर आ गई इसके पाद बडे विनयके साथ प्रभुकी उपासना करते हुए गौतमने उनसे ऐमा कहा-पूछा · किमियं भंते ! पाईणत्ति पवुच्चइ ' हे भदन्त !प्राची
દિશાઓ વિષેની વક્તવ્યતા– "रायगिहे जाव एवं वयासी" त्या
ટીકાર્થ_દિશા વક્તવ્યતા દ્વારા સત્રકારે અહીં પ્રકારા-તરે જીવાદિકની પ્રરૂ५६॥ ३ छ-" रायगिहे जाव एवं वयासी" २२०४२७ नगरमा याममा प्रभाव पूछ-मही " य वत्" पहन प्रयोग द्वारा नीयन। सत्रबडय ७२वामी मा०ये। छ-" नगरे स्वामी समवसृतः, स्वामिनं वन्दितुं नमस्यितु पर्षत् निर्गच्छति, धर्म कथां श्रुत्वा प्रतिगता पर्षत् , ततः शुश्रूषमाणो नमस्यन् विनयेन प्राऊजलिपुटः पर्युपासीनो गौतमो भगवन्तं" तेन भावार्थ ! प्रमाणे छ-२ नसभा મહાવીર સ્વામી પધાર્યા તેમને વંદણા નમસ્કાર કરવાને પરિષદ ( પ્રખદા-કેનો સમૂહ) તેમની પાસે ગઈ. ધર્મકથા સાંભળીને પરિષદ વિખરાઈ ગઈ ત્યાર બાદ બહુ જ વિનયપૂર્વક પ્રભુની પયું પાસના કરતાં કરતાં ગૌતમ સ્વામીએ તેમને मा प्रमाणे पूछयु-" किमियं भंते ! पाईणत्ति पबुच्चइ ? " हे सावन् ! प्राथी (પૂર્વ) દિશાને જીવ રૂપ કહી છે, કે અજીવ રૂપ કહી છે?
શ્રી ભગવતી સૂત્ર : ૯