Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 09 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भगवतीसूत्रे दश नामधेयानि प्रज्ञप्तानि, तद्यथा-ऐन्द्री १, आग्नेयी २, याम्या च ३, नैर्मती ४, गारगी च ५, वायच्या ६, सौम्या ७. ऐशानी च ८, विमला च ९, तमा च १०, बोद्वरा ॥ १ ॥ ऐन्द्री खलु भदन्त ! दिशा किं जीवा, जीवदेशा, जो प्रदेशा ? अनोवा, अजीपदेशा, अजीवप्रदेशा ? गौतम ! जीवापि, जीव देशापि, जीव देशापि, तदेव यावत् अजीवप्रदेशापि, ये जीवास्ते नियमात एकेन्द्रियाः, दोन्द्रियाः, यावत् पश्चेन्द्रियाः, अनिन्द्रियाः, ये जीवदेशास्ते नियमात् ए केन्द्रिय देशा यावत् अनिन्द्रियदेशाः थे जी प्रदेशास्ते एकेन्द्रियप्रदेशाः द्वीन्द्रियप्रदेशाः. यावत् अनिन्द्रियपदेशाः । ये अजीवास्ते द्विविधाः प्रज्ञप्ताः तद्यथा-रूप्यजीवाश्व अरूप्य जीवाश्च ये रूप्यजीवास्ते चतुर्विधाः प्रज्ञप्ताः, तयथा-स्कन्धाः १, स्कन्धदेशाः २, स्कन्धपदेशाः ३, परमाणुपुद्गलाः ४, । ये अप्प जोवास्ते सप्तविधाः प्रज्ञप्ताः, तद्यथा-नो धर्मास्तिकायः, धर्मास्तिकायस्य देशः, १, धर्मास्तिका यस्य प्रदेशाः २, नो अधर्मास्तिकायः, अधर्मास्ति. कायस्थ देशः ३ अधर्मास्तिकायस्य प्रदेशाः ४, नो आकाशास्तिकाय:, आकाशासिकायस्य देशः ५, आकाशास्तिकायस्य प्रदेशाः ६, अद्धासमयः ७। आग्नेयी खलु भदन्त ! दिशा किं जीवा, जीवदेशा, जीवप्रदेशा ? पृच्छा गौतम ! ना जीवा, जीवदेशाऽपि १, जोवपदेशापि २, अजीवापि ३, अजीवदेशापि ४, अजीवप्रदेशापि ५। ये जीवदेशास्ते नियमात् एकेन्द्रियदेशाः, अथवा एकेन्द्रियदेशाच, द्वीन्द्रियस्य देशः १. अथवा एकेन्द्रियदेशाश्च द्वीन्द्रियस्य देशाः २, अथवा एकेन्द्रियदेशाच, द्वीन्द्रियाणां च देशाः ३, अथवा एकेन्द्रिय देशाः, श्रीन्द्रियस्य देशः, एवं चैव त्रिकमङ्गो भणितव्यः, एवं यावत् अनिन्द्रियाणां त्रिकोः , ये जीवप्रदेशास्ते नियमात् एकेन्द्रियपदेशाः, अथवा एकेन्द्रियप्रदेशाच, द्विन्द्रियस्य प्रदेशाः, अथवा एकेन्द्रियप्रदेशाश्च दोन्द्रियाणां च प्रदेशाः, एवम् आधविरहितो यावत् अनिन्द्रियाणाम् । ये अजीवास्ते द्विविधाः प्रज्ञप्ताः, तद्यथा-रूप्यजीवाश्च, अरूप्यजीवाश्च, ये रूप्यजीवास्ते चतुर्विधाः प्रज्ञप्ताः, तद्यथा-स्कन्धाः, यावत् परमाणुयुद्गलाः ४ ये अरूप्य जीवास्ते सप्तविधाः प्रज्ञप्ताः, तद्यथा-जो धर्मास्तिकायः, धर्मास्तिकायस्य देशः धर्मास्तिकास्य प्रदेशाः, एवम् अधर्मास्तिका यस्यापि यावत् आकाशास्तिकायस्य प्रदेशाः, अद्धा समयः । विदिशामु न सन्ति जीवाः, देशोभङ्गश्च भवति सर्वत्र । याम्या खलु भदन्त ! दिशा कि जीवा ? यया ऐन्द्री तथैव नियशेषा, नै ती च यथा आग्नेयी, वारुणो यथा ऐन्द्रो । वायच्या यथा आग्ने यो । सौम्या यथा ऐदी। ऐशानी यथा आग्नेयो । विमला जीवा यथा आग्नेयो, अनीया यथा ऐन्द्री। एवं तमापि, नवरम् अरूपिणः पइविधाः, अद्धासमयो न भण्यते ।। सू० १ ।।
શ્રી ભગવતી સૂત્ર : ૯