Book Title: Agam 03 Ang 03 Sthanang Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०५ उ.२ सू.३ गुरुप्रायश्चित्तनिरूपणम् छद्मस्थाः केचित् अनुद्घातिका भवन्तीति अनुद्घातिकानां पञ्च स्थानानि प्राह
मूलम्-पंच अणुग्घाइया पण्णत्ता, तं जहा--हत्थकम्मं करेमाणे १, मेहुणं पडिसेवमाणे २, राईभोयणं भुंजमाणे ३, सागारियं मुंजमाणे ४, रायपिंडं भुंजमाणे ५ ॥ सू० ३ ॥
छाया–पञ्च अनुद्घातिकाः प्रज्ञप्ताः, तद्यथा-हस्तकमकुर्वाणः १ मैथुनं पतिसेवमानः २ रात्रिभोजनं भुञ्जानः ३ सागारिकपिण्डं मुञ्जानः ४, राजपिण्डं भुजानः ५॥ सू० ३ ॥
टीका-पंच अणुग्धाइया ' इत्यादि
अनुद्घातिकाः-उद्घातः लघूकरणं, स न विद्यते यस्य प्रायश्चित्तरूपतपोविशेषस्य तत् अनुद्घातं-गुरु प्रायश्चित्तम् , तदस्ति येषां प्रतिसेवनाविशेषपशात्ते. ऽनुद्घातिकाः ते च पञ्चसंख्यकाः प्रज्ञप्ताः। तद्यथा-' हस्तकमकुर्वाणः' इत्यादि। पांचवां कारण ऐसा है, कि वर्षाक्षेत्रसे बाहर वर्तमान आचार्य या उपाध्याय हों और वे रोगग्रस्त हो गये हों तो ऐसी स्थितिमें उनकी वैयावृत्ति करने के लिये साधुका बाहर जाना कल्पित कहा गया है ५।२।
कितनेक छमस्थ अनुद्घातिक होते हैं। अतः अब सूत्रकार उन अनुद्घातिकोंके पांच स्थानोंका निरूपण करते हैं___ 'पंच अणुग्घाइया पण्णत्ता' इत्यादि सूत्र ३ ॥
टीकार्थ-उद्घात शब्दका अर्थ लघु करनाहै, यह लघुकरण रूप उद्घात जिस प्रायश्चित्त रूप तपविशेषका नहीं होता है, ऐसा वह गुरु प्रायश्चित्त प्रतिसेवना विशेषके वशसे जिनको होता है, वे अनुद्घातिकहैं। ये अनुद्घातिक पांच प्रकारके होते हैं-एक हस्तकर्मको करनेवाले १ दूसरे
(૫) સાધુઓએ અમુક ક્ષેત્રમાં વર્ષાવાસ કર્યો હોય, અને તે ક્ષેત્રની બહારના કેઈ ક્ષેત્રમાં રહેલા આચાર્ય અથવા ઉપાધ્યાય બીમાર થઈ જાય, તે એવી પરિસ્થિતિમાં તેમનું વૈયાવૃત્ય (સેવા) કરવા માટે સાધુને વિહાર કર કુખ્ય ગણાય છે. | સૂ. ૨૫
કેટલાક છાસ્થ અનુદ્દઘાતિક હોય છે. હવે સૂત્રકાર તે અનુદ્ધાતિ કોના पांय स्थानानु नि३५१ ४२ -“पच अणुग्घाइया पण्णत्ता " त्याह
ટીકાર્થ–“ઉદ્દઘાત” એટલે “લઘુ કરવું આ લઘુકરણ રૂપ ઉદ્દઘાત જે પ્રાયશ્ચિત રૂ૫ તપવિશેષને થતો નથી એવું તે ગુરુ પ્રાયશ્ચિત્ત પ્રતિસેવના વિશેષના પ્રભાવથી જેમને થાય છે, તેમને અનુદ્દઘાતિક કહે છે. તે અનુદ્ધાતિક નીચે પ્રમાણે પાંચ પ્રકારના હોય છે–(૧) હસ્ત કર્મ કરનારા, (૨) મિથુનનું સેવન
શ્રી સ્થાનાંગ સૂત્ર : ૦૪