________________
॥५६६॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु असणं वा ४ आहटु नो दलइस्सामि आहडं च साइन्जिरसामि ३ जस्स णं भिक्खुस्स एवं भवइ--अहं च खल अन्नेसिं भिक्खणं असणं वा ४ आहह नो दलइस्सामि आहडं च नो साइन्जिस्सामि ४, अचखल तेण अहाइरित्तण अहेसणिज्जण अहापरिग्गहिएणं असणेण वा ४ अभिकडवं साहम्मियस्स कुज्जा वेयावडियं करणाए, अहं वावि तेण अहाहरितेण अहे. सणिज्जण अहापरिग्गहिएणं असणेण वा ४ अभिकावं साहम्मिएहिं कीरमाणं वेया
वडियं साइन्जिस्सामि लावियं आगममाणे जाव सम्मत्तमेव समभिजाणिया ॥सू०२२५॥ एतच्च पूर्व व्याख्यातमेव, केवलमिह संस्कृतेनोच्यते-यस्य भिक्षोरेवं भवति-वक्ष्यमाणम् , तद्यथा-अहं च खल्वन्ये. भ्यो भिक्षुभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च स्वादयिष्यामीत्येको मङ्गकः १, तथा यस्य मिक्षोरेवं भवति, तद्यथाअहं च खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहृतं च नो स्वादयिष्यामीति द्वितीयः २ यस्य मिक्षोरेवं भवति, तद्यथाअहं च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः ३ तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहत्य नो दास्याम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः ४ । इत्येवं चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गहीयात् , अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गली
मन ला यादिति दर्शयितुमाह-यस्य मिक्षोरेवभूतोऽभिग्रहविशेषो भवति, तद्यथा-अहं च खलु तेन यथाऽतिरिक्तेन-आत्मपरि
॥५६॥