________________
बीजाचागावृत्तिः (धोलावा.)
श्रुत• १ चूलिका-३ | पिण्डै ! उद्देशका
.६४८॥
येषां तेऽष्टमीपौषधिका-उत्सवाः तथा मासिकादयश्च ऋतुसन्धिः--ऋतोः पर्यवसानम् ऋतुपरिवतः-ऋत्वन्तरम् , इत्यादिषु प्रकरणेषु बहून् श्रमणब्राह्मणातिथिकृपणवणीमगानेकस्मारिपठरका ग्रहीत्या कूरादिकं 'परिएसिज्जमाणे'त्ति तद्दीयमानाहारेण भोज्यमानान् 'प्रेक्ष्य' दृष्टा, एवं द्विकादिकादपि पिठरकाद् गृहीत्वेत्यायोजनीयमिति, पिठरक एव सङ्कटमुखः कुम्भी, 'कलोवाइओ वत्ति पिच्छी पिटकं वा तस्माद्वैकस्मादिति, सन्निधेः-गोरसादेः संनिचयस्तस्माद्वेति, 'तओ एवं विहं जावंतियं पिंडं समणादीणं परिएसिज्जमाणं पेहाए'त्ति,] एवंभूतं पिण्डं दीयमानं दृष्ट्वा अपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो लाभे सति न प्रतिगहीयादिति १॥ एतदेव सविशेषणं ग्राघमाह-अथ पुनः स भिक्षरेवंभूतं जानीयात्तत्तो गह्णीयादिति सम्बन्धा, तद्यथा--पुरुषान्तरकृतमित्यादि २॥ साम्प्रतं येषु कुलेषु भिक्षार्थ प्रवेष्टव्यं तान्यधिकृत्याह
से भिक्खू वा २ जाव समाणे से जाईपुण कुलाई जाणिज्जा, तंजहा-उग्गकुलाणि वा भोगकुलाणि वा राइनकुलाणि वा खत्तियकुलाणि वा इकखागकुलाणि वा हरिवंसकुलाणि वा एसियकुलाणि वा वेसियकलाणि वा गंडागकलाणि वा कोहागकलाणि वा गामरक्खकुलाणि वा बुक्कासकुलाणि(पोक्कसाइयकुलाणि) वा अन्नयरेसु वा तहप्प. गारेसु कुलेसु अदुगुछिएसु अगरहिएसु असणं वा ४ फासुयं जाव पडिग्गाहिज्जा ॥ सू. ११॥
॥
६
.