________________
०७॥
से भिक्खू वा २ से जाइपुण वत्थाई जाणिज्जा विरूवरूवाई महद्धणमुल्लाई,तंजहाआईणगाणि वा सहिणाणि वा सहिणकल्लाणाणि वा आयाणि वा कायाणि वा खोमियाणि वा दुगुल्लाणि वा पट्टाणि वा मलयाणि वा पन्नुनाणि वा अंसुयाणि वा चीणंसुयाणि वा देसरागाणि वा अमिलाणि वा गजफलाणि वा फालियाणि वा कोयवाणि वा कंबलगाणि वा पावराण वा, अन्नयराणि वा तहप्पगाराई वत्थाई महद्धणमुल्लाई लाभे संते नो पडिगाहिजा १ ॥ से भिक्खू वा २ आइण्णपाउरणाणि वत्थाणि जाणिज्जा; तंजहा-उद्दाणि वा पेसाणि वा पेसलाणि वा किण्हमिगाईणगाणि वा नीलमिगाईणगाणि वा गोरमिगाईणगाणि वा कणगाणि वा कणगकंताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्याणि वा विवग्घाणि वा [विगाणि वा ] आभरणाणि वा आभरणविचित्ताणि घा, अन्नयराणि तहप्पगाराणि
आईणपाउरणाणि वत्थाणि लाभे संते नो पडिग्गाहिज्जा ॥ सू०१४५॥ 'स भिक्षुर्यानि पुनमहाधनमूल्यानि जानीयात् , तद्यथा-'आजिनानि'मूषकादिचमनिष्पन्नानि श्लक्ष्णानि-सूक्ष्माणि च तानि वर्णच्छव्यादिभिश्च कल्याणानि--शोभनानि वा सूक्ष्मकल्याणानि, 'आयाणि त्ति क्वचिद्देशविशेषेऽजाः सूक्ष्मरोमवत्यो भवन्ति तत्पश्मनिष्पन्नानि आजकानि भवन्ति, तथा क्वचिद्देशे इन्द्रनीलवर्णः कर्पासो भवति तेन निष्पनानि
॥
८.७..