Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
चूलिका.३ भावना
(चौलाका
व्यायामसहिष्णुरित्याद्यन्येनापि द्रव्येण द्रव्यस्य या भावना सा द्रव्यभावनेति, भावे तु-भावविषया प्रशस्ताऽप्रशस्तभेदेन बीआचा
द्विरूपा भावनेति ।। तत्राप्रशस्त-भावभावनामधिकृत्याह- . बङ्गतिः
पाणिवह मुसावाए अदत्तमेहणपरिग्गहे चंच । कोहे माणे माया लोभे य हवंति अपसत्था ॥ ३२८॥
प्राणिवधायकार्येषु प्रथमं प्रवर्त्तमानः साशङ्कः प्रवर्तते पश्चात्पौनः पुन्यकरणतया निशङ्कः प्रवर्त्तते, तदुक्तम्- "करो.८७२॥ त्यादौ तावत्सघणहृदयः किञ्चिदशुभं, द्वितीयं सापेक्षो विमृशति च कार्य च कुरुते । तृतीयं निःशको विगतघणम
न्यत्प्रकुरुते, नतः पापाभ्यासात्सननमशुभेषु प्ररमते ॥ १॥" ॥ प्रशस्तभावनामाह-- दंसणनाणचरिते तववेरग्गे यहोइ उपसत्था।जा य जहा ता य तहा लकवण बुच्छ सलक्षणओ ॥३२९॥
दर्शनज्ञानचारित्रतपोवैराग्यादिषु या यथा च प्रशस्तभावना भवति तो प्रत्येकं लक्षणतो वक्ष्य इति ॥ दर्शनभावनार्थमाहतित्थगराण भगवओ पवयणपावयणिअहसइड्रीणं । अभिगमणनमणदरिसणकित्तणसंपूअणाथुणणा॥३३॥
तीर्थकृता भगवता प्रवचनस्य-द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिनाम्-आचार्यादीनां युगप्रधानाना, तथाऽतिशयिनामृद्धिमता-केवलिमनःपर्यायावधिमच्चतुर्दशपूर्व विदा तथाऽऽमोषध्यादिप्राप्तऋद्धीनां यदभिगमनं गत्वा च दर्शनं तथा गुणोत्कीर्तनं संपूजनं गन्धादिना स्तोत्रैः स्तवनमित्यादिका दर्शनभावना, अनया हि दर्शनभावनयाऽनवरतं ।
भाव्यमानया दर्शनशुद्धिर्भवतीति ॥ किञ्चB जम्माभिसेयनिक्खमणचरणनाणुप्पया य निव्वाणे । दियलोअभवणमंदरनंदोसरभोमनगरेसु ॥३१॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466