Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 437
________________ ८७६ तेरसीपक्खेणं इत्युत्तराई नक्खतेणं जोगोवगएणं समणं मगवं महावीरं अरोग्गा अरोग्ग पसूया ।। जण्णं राई तिसलाखत्तियाणी समणं भगवं महावीरं अरोया अरोयं पस्या तण्णं राइं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य एगे महं दिब्वे देवुज्जोए देवसभिवाए देवकहकहए उप्पिजलगभूए यावि हुत्था ६ । जण्णं रयणि तिसलाखत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया तण्णं रयणिं वहवे देवा य देवीओ य एगं महं अमयवासंच' गंधवासं च २ चुन्नवासं च ३ पुप्फवासं च ४ हिरनवासं च ५ रयणवासं च ६ वासिंसु ७ । जण्णं स्यणि तिसलाखत्तियाणी समणं भगवं महावीरं अरोया अगेयं पश्या तण्णं रयणिं भवणवइवाणमंतरबोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स मूहकम्माई तित्थयराभिसेयं च करिसु८ । जओ णं पभिइ भगवं महावीरे तिसलाए खत्तियाणीए कुच्छिसि गम्भं आगए तओ णं पभिइ तं कुलं विपुलेणं हिरन्नेणं सुवन्नेणं धणेणं धन्नेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव २ परिवह। तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एय?' जाणित्ता निव्वत्तदसाहसि वुक्तसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविति २ ता मित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्तनाइयसयणसंबंधिवग्गं उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिच्छुडगपंडरगाईण विच्छड्डंति विग्गोविंति विस्साणिति दायारेसु दाणं पज्जमाईति ॥८७६॥

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466