Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
श्रीआचा राङ्गवृतिः
(शीलाङ्का.)
८८६ ॥
88
**************
अच्छोप्पेणं भूमिभाएणं सणियं २ चंदप्पभं सिबियं सहस्ववाहिणि ठवेह २ सणियं २ चंदप्पभाओ सीयाओ सहस्वाहिणीओ पच्चोयरह २ सणियं २ पुरस्थाभिमुहे सीहासणे निसीयइ आभरणालंकारं ओमुअ ७ । तओ णं वेसमणे देवे भत्तुब्वायपडिओ भगवओ महावीरस्स हंसलक्खणेणं पडेणं आमरणालंकारं परिच्छ ८ तओ णं समणे भगवं महावीरे दाहिणेणं दाहिणं वामेणं वामं पंचमुट्ठियं लोयं करे ९ । तओ णं सक्के देविंदे देवराया समणस्स भगवओ महावीरस्स जन्नवाय पडिए वहरामण थालेण केसाई पडिच्छ २ अणुजाणेसि भंतेत्तिकट्टु खीरोयसागरं साहरइ १० । तओ णं समणे जाव लोयं करिता सिद्धाणं नमुकारं करेइ २ सव्वं मे अकरणिज्जं पात्रकम्मति कट्टु सामाइयं चरितं पडिवज्जइ २ देवपरिसं च मणुयपरिसं च आलिक्खचित्तभृयमित्र ठवेह ११ । दिoat मसोसो तुरियनिनाओ य सक्कवयणेणं । खिप्पामेव निलुको जाहे पडिवजह चरितं ॥ १ ॥ पडिवज्जित्तु चरितं अहोनिसं सव्वपाणभूयहियं । साहट्ट्टु लोमपुलया सव्वे देवा निसामिति ॥ २॥ १२॥ तओ जं समणस्स भगवओ महावीरस्स सामाइयं खओवसमियं चरितं पडिवन्नस्स मणपज्जवनाणे नाना समुन्ने अड्डाइज्जेहिं दीवेहिं दोहि य समुद्देहिं सन्नीणं पंचिदियाणं पज्जत्ताणं वियत्तमोगाई भावाई जाणेइ १३ । तब र्ण समणे मगवं महावीरे पन्चइए समाणे मित्तनाई' सयण संबंधिविग्गं पडिविसज्जेह, २ इमं एयारूवं अभिग्गहं अभिगिण्हह-- बारस वासाई वोसट्टकाए
श्रतस्कं० २
चूलिका ३
भावनाध्य०
11 228 11

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466