Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
८८५
आलइयमालमउडो भासुरबुंदी वराभरणधारी । खोमियवत्थनियस्थो जस्स य मुलं सयसहस्सं ॥३॥ छठेण उ भत्तेणं अज्झवसाणेण सुदरेण जिणो। लेसाहिं विसुज्झतो आरुहई उत्तमं सीयं ॥ ४ ॥ सीहासणे निविट्ठो सकीसाणा य दोहि पासेहिं । वीयंति चामराहि मणिरयण विचित्तदंडाहिं ॥५॥ पुब्धि उक्खित्ता माणुसेहिं साहटु रोमकुवेहिं । पच्छा वहति देवा सुरअसुग गरुलनागिंदा ॥ ६ ॥ पुरओ सुरा वहंती असुरा पुण दाहिणमि पासंमि । अवरे वहति गरुला नागा पुण उत्तरे पासे ॥ ७॥ वणसंडं व कुसुमियं पउमसरो वा जहा सरयकाले । सोहह कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥८॥ सिद्धत्थवणं व जहा कणयारवर्ण व चंपयवणं वा । सोहा कुसुमभरेणं इय गगणयलं सुरगणेहिं ॥ ९॥ वरपडहमेरि-झलरि-संखसयसहस्सिएहिं तूगेहिं । गयणयले धरणियले तूरनिनाओ परमरम्मो ॥१०॥ ततविततं घणझुसिरं आउज्जं चउब्विहं बहुविहीयं । वाइंति तत्थ देवा बहहिं आनट्टगसहिं ॥११॥६॥
तेणं कालेणं तेणं समएणं जे से हेमंताणं पढमे मासे पढमे पक्खे मग्गसिरबहुले तस्स णं मग्गसिरबहुलस्स दसमीपक्खेणं सुव्वएणं दिवसेणं विजएणं मुहुत्तेणं हत्युत्तरानक्खत्तेणं जोगोवगएणं पाईणगामिणीए छायाए वियत्ताए बिइयाए पोरिसीए छठेणं भत्तेणं अपाणएणं एगसाडगमायाए चंदप्पभाए सिबियाए सहस्सवाहिणियाएं सदेवमणुयासुराए परिसाए समणिज्जमाणे उत्तरखत्तियकुडपुरसंनिवेसस्स मज्झमज्मेणं निगच्छइ २ जेणेव नायसंडे उज्जाणे तेणेव उवागच्छइ २ ईसिं रयणिप्पमाणं

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466