Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥ ८८३ ॥
****
************
विमाणवासिणो देवाय देवीओ य सएहिं २ रूवेहिं सएहिं २ नेवत्थेहिं सएहिं २ चिधेहिं सब्बिडीए सव्वजुईए सव्वबलसमुदणं सयाई २ जाणविमाणाई दुरूहंति सयाई २ जाणविमाणाहं दुरूहिचा अहाचायराई पुग्गलाई परिसाति २ अहासुहमाई पुग्गलाई परियाईति २ उड्ढं उप्पयंति उडूढं उप्पइत्ता ताए उकिट्ठाए सिग्धाए चवलाए तुरियाए दिव्वाए देवगईए अहे णं ओवयमाणा २ तिरिएणं असंखिज्जाईं दीवसमुद्दाइ वीइकममाणा २ जेणेव जंबुद्दीवे दीवे तेणेव उवागच्छति २ जेणेव उत्तरखत्तियकुडपुग्संनिवेसे तेणेव उवागच्छति २ जेणेव उत्तरखत्तियकुडपुर संनिवेसस्त उत्तरपुरच्छिमे दिमीभाए तेणेव शत्ति वेगेण ओवइया ३ । तओ णं सक्के देविंदे देवराया सणियं २ जाणविमाणं पडवेति सनियं २ जाणविमाणं पटुवेत्ता सणियं २ जाणविमाणाओ पच्चोरुहद्द २ सणियं २ एगंतमवक्कम एगंतमवकमित्ता महया वेडव्विएणं समुग्धारणं समोहणइ २ एगं महं नाणामणिकणगरणभत्तिचित्तं सुचारु कंतरूवं देवच्छंदर्यं विउव्वर ४ । तस्स णं देवच्छंदयस्स बहुमज्झदेसभाए एगं महं सपायपीटं नाणामणिकण यरयणमत्तिचित्तं सुभं चारुकंतरूवं सीहासणं विउब्वर २ जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ २ समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ २ समणं भगवं महावीरं बंदर नमसइ २ समर्ण भगवं महावीरं गहाय जेणेव देवच्छंदए तेणेच उवागच्छ सणियं २ पुरस्थाभिमुहं सीहासणे निसीयावेइ सणियं २ निसीयावित्ता सयपागसहस्सपागेहिं
****************
● ८८३ ॥

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466