Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
अस्क.
भीआचागावृत्तिः (शीलाङ्का.)?
॥ह..॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
तहप्पगारेहिं जणेहिं हीलिए, ससहफासा फरसा उईरिया। तितिक्खए नाणि अदुढचेयसा, गिरिव्य वारण न संपवेयए ॥३॥
चूलिका.४ तथाप्रकार: अनार्यप्रायैर्जनः 'होलित: कदर्थितः, कथं, यतस्तैः परुषास्तीत्राः सशब्दाः-साक्रोशाः स्पर्शा:
विमुक्त्य शीतोष्णादिका दुःखोत्पादका उत्-प्राबल्येनेरिता-जनिताः कृता इत्यर्थः, तांश्च स मुनिरेवं हीलितोऽपि 'तितिक्षते' सम्यकसहते, यतोऽसौ 'ज्ञानो' पूर्वकृतकर्मण एवायं विपाकानुभव इत्येवं मन्यमान:, 'अदृष्टचेताः' अकलुषान्तःकरण: सन् 'न तैः संप्रवेपते' न कम्पते गिरिवि वातेनेति ॥ ३ ॥ अधुना रूप्यदृष्टान्तमधिकृत्याह
उवेहमाणे कुसलेहिं संवसे, अकंनदुक्खो तसथावरा दुही।
अलसए सव्वसहे महामुणी, तहा हि से सुस्समणे समाहिए ॥४॥ 'उपेक्षमाणः'परीषहोपसर्गान् सहमान इष्टानिष्टविषयेषु वोपेक्षमाणो-माध्यस्थ्यमवलम्बनः 'कुशल' गीतार्थैः सह संवसेदिति, कथम ?' अकान्तम्-अनभिप्रेतं दुःखम्-असातावेदनीयं तद्विद्यते येषां त्रसस्थावराणा तान् दुःखिनस्त्रसस्थावरान् ‘अलषयन्' अपरितापयन् पिहिताश्रवद्वारा पृथ्वीवत् 'सर्वसहः' परीषहोपसर्ग सहिष्णुः 'महामुनिः' सम्यग्जगत्त्रयस्वभाववेत्ता तथा ह्यसौ सुश्रमण इति समाख्यातः॥४॥ किश्चविऊ नए धम्मपयं अणुत्तरं, विणीयतण्हस्स मुणिस्स झायओ।
an६.०॥ समाहियस्सऽग्गिसिहा व तेयसा, तवो य पन्ना य जसो य वड्डइ ॥५॥

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466