Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 464
________________ भीआचा राङ्गवृत्तिः (शीलाङ्का.) ।। ९०६ ।। ***** ܀܀܀܀܀ दव्वे खेत्ते काले भावपरिण्णा य होइ बोडव्वा । जाणणओववक्स्वणओ य दुविहा पुणेक्केका ॥ ४ ॥ भावपरिण्णा दुविहा मूलगुणे चेष उत्तरगुणे य । मूलगुणे पंचविहा दुविहा पुण उत्तरगुणेसु ॥ ५ ॥ पाहणेण उपायं परिण्णाए य तहय दुविहाए । परिण्णाणेसु पहाणे महापरिण्णा तओ होइ ॥ ६ ॥ देवोणं मणुईणं तिरिक्खजोणीगयाण इत्थोणं । तिविहेण परिचाओ महापरिण्णाए निज्जुत्तो ॥ विवृता नियुक्तिरेषा महापरिज्ञायाः, अविवृता इत्यत्रोपन्यस्ताः । ७ ॥ ॥ इत्याचार्य श्रीशीलाङ्कभूरीन्द्र विरचितायामाचार टीकायां द्वितीयश्रुतस्कन्धः समाप्तः ॥ ।। समाप्तं चाचाराङ्गमिति ॥ ॥ ग्रन्थाग्रम् १२००० ॥ ।। इति श्रीमदाचाराङ्गविवरणं श्रीशीलाङ्काचार्योयं समाप्तम् ॥ ****** श्रुत०, २ चूलिका 1 विमुक्त्य ॥ ९०६

Loading...

Page Navigation
1 ... 462 463 464 465 466