Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 456
________________ बीआचारावृत्तिः (शोलाका) .८४८॥ ॥ अथ चतुर्थविमुक्तिचूलिकाध्ययनम् ॥ श्रुतस्क. उक्तं तृतीयचूडात्मक भावनाख्यमध्ययनं, साम्प्रतं चतुर्थचूडारूपं विमुक्त्यध्ययनमारभ्यते, अस्य चायमभिसम्बन्धः- चूलिका.४ इहानन्तरं महाव्रतभावनाः प्रतिपादिताः तदिहाप्यनित्यभावना प्रतिपाद्यते, इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य विमुक्त्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतमर्थाधिकारं दर्शयितु नियुक्तिकृदाहअणिच्चे पव्वए रुप्पे भुयगस्स तहा महासमुद्दे य । एए खल अहिगारा अज्झयणंमी विमुत्तीए ॥३४२॥ अस्याध्ययनस्यानित्यत्वाधिकारः तथा पर्वताधिकारः पुना रूप्याधिकारः तथा भुजगत्वगधिकारः एवं समुद्राधिकारश्च, इत्येते पश्चाधिकारास्तांश्च यथायोग सूत्र एव भणिष्याम इति ॥ नामनिष्पन्ने तु निक्षेपे विमुक्तिरिति नाम, अस्य च नामादिनिक्षेपः उत्तराध्ययनान्तःपातिविमोक्षाध्ययनवदित्यतिदेष्टु नियुक्तिकार आह जो चेव होइ मुक्खो सा उ विमुत्ति पगयं तु भावेणं । देसविमुक्का साह सम्वविमुक्का भवे सिद्धा॥३४३॥ ___ य एव मोक्षः सैव विमुक्तिः, अस्याश्च मोक्षवनिक्षेप इत्यर्थः, प्रकृतम्-अधिकारो भावविमुक्त्येति, भावविमुक्तिस्तु देशसर्वमेदावेधा, तत्र देशतः साधूनां भवस्थकेवलिपर्यंन्ताना, सर्वविमुक्तास्तु सिद्धा इति, अष्टविधकर्मविघटनादिति ॥ सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम्अणिच्चमावासमुविंति जंतुणो, पलोयए सुचमिणं अणत्तरं । an28८॥ विउसरे विन्नु अगारबंधणं, अभीरु आरंभपरिग्गहं चए॥१॥

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466