Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥८७७॥
निर्जरण : लोकविस्तर १० धर्मस्वाख्याततत्त्वचिन्ता च ११ । बोधेः सुदूर्ल भत्वं च १२ भावना बादश विशुद्धाः ॥ २॥" इत्यादिका अनेकप्रकारा भावना भवन्तीति, इह पुनश्चारित्रे प्रकृत-चरित्रभावनयेहाधिकार इति ॥ नियुक्त्यनुगमानन्तरं सूत्रमुच्चारणीयं, तच्चेदम्
तेणं कालेणं तेणं समएणं समणे भगवं महावारे पंचहत्युत्तरे यावि हुत्था, तंजहाहत्यत्तराई'चुए चइता गम्भं वक्कते, हत्थुत्तराहिं गन्भाओ गन्मं साहरिए, हत्थुतराहिं जाए, हत्थुत्तराहिं सव्वओ सव्वत्ताए मुंडे भवित्ता' अगाराओ अणगारियं पव्वइए हत्थुत्तराहिं कसिणे पडिपुन्ने अव्वाधाए निरापरणे अणंते अणुत्तरे केवलवरनाणदसणे समुप्पन्ने, साइणा भगवं परिनिव्वुए ॥ सू. १७५॥ समणे मगवं महावीरे इमाए ओसप्पिणीए सुसमसुसमाए समाए वीइक्कंताए सुसमाए समाए वीइक्वंताए सुसमदुस्ममाए समाए वीइक्कंताए दूसमसुसमाए समाए बहु विइवताए पचहत्तरीए पासेहि मासेहिं य अद्वनवमेहि सेसेहिं जे से गिम्हाणं चउन्थे मासे अट्ठमे पक्खे आसादसुद्धे तस्स णं आसाढसुद्धम्स छट्ठीपरखेणं हत्थुत्तराहि मक्खत्तेणं जोगमुवागएणं महाविजयसिद्धत्थपुप्फुत्तरवरपुडरीयदिस सोवत्थियवद्धमाणाओ महाविमाणाम्रो वीसं सागरोवमाई आउयं पालइत्ता आउक्खएणं ठिइक्खएणं भवक्खएणं चुए चाचा इह खलु जंबुद्दीवे णं दीवे मारहे वासे दाहिणडूमरहे दाहिणमाहणकुंडपुर
܀܀ܝܠ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
८७७॥

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466