Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥ ८७५॥
गुणा भवन्तीति, तथैतदपि ज्ञाने भावनीयं, यथा-"जं अन्नाणी कम्मं खई" इत्यादि, तथै भिश्च कारणे नमभ्यसनीयं. तद्यथा-ज्ञानसङग्रहार्थ निर्जरार्थम् अव्यवच्छित्त्यर्थं स्वाध्यायार्थमित्यादि, तथा ज्ञान भावनया नित्यं गुरुकुल वासो भवति, तथा चोक्तम्-'णाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुश्चन्ति ॥१॥", इत्यादिका ज्ञानविषपा भावना भवतीति ॥ चारित्रभावनामधिकृन्याह
साहमहिंसाधम्मो सच्चमदत्तविरई य बंभं च । साहु परिंग्गहविरई साहु तवो बारसंगो य ॥३३८॥ वेरग्गमप्पमाओ एगत्ता(ग्गे) भावणा य एरिसगं । इय चरणमणगयाओ भणिया इत्तो तवो वुच्छं ॥३३॥
साधु-शोभनोऽहिंसादिलक्षणो धर्म इति प्रथमवतभावना, तथा सत्यमस्मिन्नेवाहते प्रवचने साधु-शोमनं नान्यत्रेति द्वितीयव्रतस्य, तथाऽदत्तविरतिश्चात्रैव साध्वीति तृतीयस्य, एवं ब्रह्मचर्यमप्यत्रैव नवगुप्तिगुप्तं धार्यत इति, तथा परिग्रहविरतिश्चेहैव साध्वीति, एवं द्वादशाङ्ग तप इहैव शोभनं नान्यत्रेति ॥ तथा वैराग्यभावना-सांसारिकसुखजुगुप्सारूपा, एवमप्रमादभावना-मद्यादिप्रमादानां कर्मबन्धोपादानरूपाणामनासेवन रूपा, तथैकाग्रभावना-२एको मे सासओ अप्पा, णाणदंसणसंजुओ। सेसा मे बहिरा भावा, सव्वे संजोगलक्खणा ॥१॥" इत्यादिका भावनाः ( इति प्रकृष्टमषित्वाङ्ग ) 'चरणमुपगता चरणाश्रिताः, इत ऊब तपोभावना 'वक्ष्ये' अभिधास्य इति ॥
१ ज्ञानस्य भवति भागी स्थिरतरो दर्शने चारित्रे च । धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ १॥ २ एको मे शाश्वत आत्मा ज्ञानदर्शनसंयुतः । शेषा मे बाह्या भावाः सर्वे संयोगलक्षणाः ॥ १॥
.८७५॥

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466