Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 438
________________ भीआचाराङ्गवृत्तिः शीलाङ्का.) ॥ ८८० ॥ * विच्छति विग्गवित्ता विस्साणित्ता दायारेसु णं दायं पज्जभाइत्ता मित्तनाइयसयण संबंधि भुखाविंति मित्तनाइयसयण संबंधिवगं भुञ्जावित्ता मित्तनाइयसयण संबंधिवग्गेण इममेयारूवं नामधिज्जं कारविति - जओ णं पहि इमे कुमारे तिसलाए खत्तियाणीए कुच्छिसि गन्भे आहए तणं भिड़ इमं कुलं विपुलेणं हिरन्नेणं सुवण्णेणं घणेणं घण्णणं माणिकरेणं मोत्तिएणं संखसिलपवलेणं अतीव २ परिवडूड, ता होउ णं कुमारे वद्वमाणे १० । तओ णं समणे भगवं महावीरे पंचधाइपरिबुडे, तंजहा — खीरधाईए १ मज्जणधाईए २ मंडणधाईए ३ खेलावणधाइए ४ अंकधाइए ५, अंकाओ अंक साहरिज्जमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणेविव चंपयवायवे अहyyar संवर ११ । तओ णं समणे भगवं महावीरे विन्नायपरिणय ( मित्ते) विणियत्तबालमावे अप्पर सुयाई उनलाई मालुम्मगाई पंचलक्खणाई कामभोगाई सहपरिसरस रूवगंधा परियारेमाणे एवं चणं विहर १२ ।। सू० १७३ ॥ समणे भगवं महावीरे कासवगुत्ते तस्स णं इमे तिन्नि नामधिज्जा एवमाहिज्जैति, तंजहा— अम्पपिउसंति वद्धमाणे १ सहसमुह समणे २ भीमं भयभेवं उरालं अवेलयं परीसह - सहत्तिकट्टु देवेहिं से नाम कयं समणे भगवं महावीर ३, १ । समणम्स णं भगवओ महावीरस्स पिया कासवगुत्तेणं तस्म णं तिनि नामधिज्जा एवमाहिज्जंति, तंजहा- सिद्धत्थे वा सिज्जंसे इ वा जससे इ वा २ । समणस्स ܀܀܀܀܀܀ श्रुत चूलिका २ भावनाध्य० ||

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466