SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ भीआचाराङ्गवृत्तिः शीलाङ्का.) ॥ ८८० ॥ * विच्छति विग्गवित्ता विस्साणित्ता दायारेसु णं दायं पज्जभाइत्ता मित्तनाइयसयण संबंधि भुखाविंति मित्तनाइयसयण संबंधिवगं भुञ्जावित्ता मित्तनाइयसयण संबंधिवग्गेण इममेयारूवं नामधिज्जं कारविति - जओ णं पहि इमे कुमारे तिसलाए खत्तियाणीए कुच्छिसि गन्भे आहए तणं भिड़ इमं कुलं विपुलेणं हिरन्नेणं सुवण्णेणं घणेणं घण्णणं माणिकरेणं मोत्तिएणं संखसिलपवलेणं अतीव २ परिवडूड, ता होउ णं कुमारे वद्वमाणे १० । तओ णं समणे भगवं महावीरे पंचधाइपरिबुडे, तंजहा — खीरधाईए १ मज्जणधाईए २ मंडणधाईए ३ खेलावणधाइए ४ अंकधाइए ५, अंकाओ अंक साहरिज्जमाणे रम्मे मणिकुट्टिमतले गिरिकंदरसमुल्लीणेविव चंपयवायवे अहyyar संवर ११ । तओ णं समणे भगवं महावीरे विन्नायपरिणय ( मित्ते) विणियत्तबालमावे अप्पर सुयाई उनलाई मालुम्मगाई पंचलक्खणाई कामभोगाई सहपरिसरस रूवगंधा परियारेमाणे एवं चणं विहर १२ ।। सू० १७३ ॥ समणे भगवं महावीरे कासवगुत्ते तस्स णं इमे तिन्नि नामधिज्जा एवमाहिज्जैति, तंजहा— अम्पपिउसंति वद्धमाणे १ सहसमुह समणे २ भीमं भयभेवं उरालं अवेलयं परीसह - सहत्तिकट्टु देवेहिं से नाम कयं समणे भगवं महावीर ३, १ । समणम्स णं भगवओ महावीरस्स पिया कासवगुत्तेणं तस्म णं तिनि नामधिज्जा एवमाहिज्जंति, तंजहा- सिद्धत्थे वा सिज्जंसे इ वा जससे इ वा २ । समणस्स ܀܀܀܀܀܀ श्रुत चूलिका २ भावनाध्य० ||
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy