________________
८७६
तेरसीपक्खेणं इत्युत्तराई नक्खतेणं जोगोवगएणं समणं मगवं महावीरं अरोग्गा अरोग्ग पसूया ।। जण्णं राई तिसलाखत्तियाणी समणं भगवं महावीरं अरोया अरोयं पस्या तण्णं राइं भवणवइवाणमंतरजोइसियविमाणवासिदेवेहिं देवीहि य उवयंतेहिं उप्पयंतेहि य एगे महं दिब्वे देवुज्जोए देवसभिवाए देवकहकहए उप्पिजलगभूए यावि हुत्था ६ । जण्णं रयणि तिसलाखत्तियाणी समणं भगवं महावीरं अरोया अरोयं पसूया तण्णं रयणिं वहवे देवा य देवीओ य एगं महं अमयवासंच' गंधवासं च २ चुन्नवासं च ३ पुप्फवासं च ४ हिरनवासं च ५ रयणवासं च ६ वासिंसु ७ । जण्णं स्यणि तिसलाखत्तियाणी समणं भगवं महावीरं अरोया अगेयं पश्या तण्णं रयणिं भवणवइवाणमंतरबोइसियविमाणवासिणो देवा य देवीओ य समणस्स भगवओ महावीरस्स मूहकम्माई तित्थयराभिसेयं च करिसु८ । जओ णं पभिइ भगवं महावीरे तिसलाए खत्तियाणीए कुच्छिसि गम्भं आगए तओ णं पभिइ तं कुलं विपुलेणं हिरन्नेणं सुवन्नेणं धणेणं धन्नेणं माणिक्केणं मुत्तिएणं संखसिलप्पवालेणं अईव २ परिवह। तओ णं समणस्स भगवओ महावीरस्स अम्मापियरो एय?' जाणित्ता निव्वत्तदसाहसि वुक्तसि सुइभूयंसि विपुलं असणपाणखाइमसाइमं उवक्खडाविति २ ता मित्तनाइसयणसंबंधिवग्गं उवनिमंतंति मित्तनाइयसयणसंबंधिवग्गं उवनिमंतित्ता बहवे समणमाहणकिवणवणीमगाहिं भिच्छुडगपंडरगाईण विच्छड्डंति विग्गोविंति विस्साणिति दायारेसु दाणं पज्जमाईति
॥८७६॥