Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 434
________________ श्री आचा गङ्गवृत्तिः (11.) ८७६ ॥ ****** किह मे हविज्जऽवंझो दिवसो ? किं वा पहू तवं काउ' ? । को इह दव्वे जोगो खित्ते काले समयभावे? ॥३४०॥ 'कथं ' केन निर्विक्रेत्यादिना तपता मम दिवसोऽवन्ध्यो भवेत् १ कतरद्वा तपोऽहं विधातु' 'प्रभुः ' शक्तः ९, तच्च कतरतपः कम्मिन् द्रव्यादौ मम निर्वहति १ इति भावनीयं तत्र द्रव्ये उत्सर्गतो वल्लचणकादित्रे क्षेत्रे स्निग्धरूक्षादौ काले शितोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं "शक्तितत्यागतपसी' ( तवार्थे अ० ६ सू० २३ दर्शन० ) इति वचनादिति ॥ विश्व उच्छाहपाटणा इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिच्चाई होइ चरिते इहं पगयं ॥ ३४१ ॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च - ""तित्थयसे च उनाणी सुरमहिओ सिज्झिअन्वयधुवम्मि । अणिमूहिअबलविरिओ सव्वत्थामेसु उज्जमह ॥ १ ॥ । किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअव्वं सपञ्चवार्यमि माणुस्से ! ।।२।।” इत्येवं तपसि भावना विधेया । एवं 'संयमे' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने' वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्- "भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ Sara ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ।। १ ।। १ तीर्थकरश्चतुर्ज्ञानी सुरमहितो ध्रुवे सेधितव्ये । अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति ।। १ ।। किं पुनरवशेषदु :खक्षयकारणात् सुविहितैः । भवति नोद्यमितव्यं सप्रत्यपाये मानुष्ये ।। २ ।। श्रुतस्कं० २ चूलिका २ भावनाध्य० ।। ७६ ।

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466