________________
श्री आचा गङ्गवृत्तिः (11.)
८७६ ॥
******
किह मे हविज्जऽवंझो दिवसो ? किं वा पहू तवं काउ' ? । को इह दव्वे जोगो खित्ते काले समयभावे? ॥३४०॥ 'कथं ' केन निर्विक्रेत्यादिना तपता मम दिवसोऽवन्ध्यो भवेत् १ कतरद्वा तपोऽहं विधातु' 'प्रभुः ' शक्तः ९, तच्च कतरतपः कम्मिन् द्रव्यादौ मम निर्वहति १ इति भावनीयं तत्र द्रव्ये उत्सर्गतो वल्लचणकादित्रे क्षेत्रे स्निग्धरूक्षादौ काले शितोष्णादौ भावेऽग्लानोऽहमेवंभूतं तपः कमलम्, इत्येवं द्रव्यादिकं पर्यालोच्य यथाशक्ति तपो विधेयं "शक्तितत्यागतपसी' ( तवार्थे अ० ६ सू० २३ दर्शन० ) इति वचनादिति ॥ विश्व
उच्छाहपाटणा इति (एव) तवे संजमे य संघयणे । वेरग्गेऽणिच्चाई होइ चरिते इहं पगयं ॥ ३४१ ॥ तथाऽनशनादिके तपस्यनिगूहितबलवीर्येणोत्साहः कर्त्तव्यः, गृहीतस्य च प्रतिपालनं कर्त्तव्यमिति, उक्तञ्च - ""तित्थयसे च उनाणी सुरमहिओ सिज्झिअन्वयधुवम्मि । अणिमूहिअबलविरिओ सव्वत्थामेसु उज्जमह ॥ १ ॥ । किं पुण अवसेसेहिं दुक्खक्खयकारणा सुविहिएहिं । होइ न उज्जमिअव्वं सपञ्चवार्यमि माणुस्से ! ।।२।।” इत्येवं तपसि भावना विधेया । एवं 'संयमे' इन्द्रियनोइन्द्रियनिग्रहरूपे, तथा 'संहनने' वज्रर्षभादिके तपोनिर्वाहनासमर्थे भावना विधेयेति, वैराग्यभावना त्वनित्यत्वादिभावनारूपा, तदुक्तम्- "भावयितव्यमनित्यत्व १ मशरणत्वं २ तथैकता ३ Sara ४ । अशुचित्वं ५ संसारः ६ कर्माश्रव ७ संवर ८ विधिश्च ।। १ ।।
१ तीर्थकरश्चतुर्ज्ञानी सुरमहितो ध्रुवे सेधितव्ये । अनिगूहितबलवीर्यः सर्वस्थाम्नोद्यच्छति ।। १ ।। किं पुनरवशेषदु :खक्षयकारणात् सुविहितैः । भवति नोद्यमितव्यं सप्रत्यपाये मानुष्ये ।। २ ।।
श्रुतस्कं० २ चूलिका २
भावनाध्य०
।। ७६ ।