Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
मीआचा
राङ्गवृत्तिः
(शीलाङ्का.)
॥ ८७० ॥
॥ अथ सप्तमं अन्योन्यक्रियाध्ययनम् ॥
अथ सप्तममन्योऽन्यक्रियाभिधमध्ययनम् । षष्ठानन्तरं सप्तमोऽस्य चायमभिसम्बन्धः - इहानन्तराध्ययने सामान्येन परक्रिया निषिद्धा, इह तु गच्छनिर्गतोद्देशेनान्योऽन्यक्रिया निषिध्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य नामनिष्पन्ने निक्षेपे अन्योऽन्यक्रियेति नाम, तत्रान्यस्य निदोषार्थ नियुक्तिकृद् गाथापश्चार्द्धमाह -
अन्ने छक्कं तं पुण तदन्नमाएसओ चेव ॥ ३२५ ॥
अन्यस्य नामादिषड्विधो निक्षेपः, तत्र नामस्थापने क्षुण्णे, द्रव्यान्यस्त्रिधा - तदन्यद् अन्यान्यद् आदेशान्यच्चेति द्रव्यपवन्नेयमिति ॥ अत्र परक्रियायामन्योऽन्य क्रियायां च गुच्छान्तर्गतैर्यतना कर्त्तव्येति, गच्छनिर्गतानां स्वेतया न प्रयोजनमिति दर्शयितु नियुक्ति दाह
**
जयमाणस्स परो जं करेह जयणाए तत्थ अहिगारो । निष्पडिकम्मस्स उ अन्नमन्नकरणं अजुन्तं तु ॥ ३२६ ॥ सत्तिक्काणं निज्जुत्ती सम्मत्ता ॥ जयमाणस्सेत्यादि पातनिकयैव भावितार्था । साम्प्रतं सूत्रं तच्चेदम् -
1.
से भिक्खू वो २ अन्नंमन्नकिरियं अज्झत्थियं संसेइयं नो तं सायए २, १ ॥ से अन्नमन्नं पाए आमज्जिज्ज वा पेमज्जिज्ज वा नो तं सायए २, सेसं तं चैव २ ॥ एयं खलु जाव : जज्जासि तिबेमि ३ ॥ सू० १७४ ॥ सप्तमम् ॥ २-२ - ७ - (१४)(२३) ॥
श्रुत• २ चूलिका • २ अन्यो० ७
॥ ८७० ॥

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466