Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
॥८६६
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
साइए २, २। कडवेयणा पाणभूयजीवसता वेगणं वेइंति ३। एयं खल तस्स भिक्खुस्स भिक्खुणोए वा सामग्गियं जं सवढेहिं सहिए समिए सया जए सेयमिणं
मनिजासि ४ । तिमि ॥ सू० १७३ ॥ छट्ठओ सत्तिक्कओ ॥ २-1-1-(१३) ॥ . से तस्य साधोः स पर शुद्धनाशुद्धेन वा 'वाग्यलेन' मन्त्रादिसामर्थेन 'चिकित्सा' व्याध्युपशमम् ‘आउद्दे'त्ति कत्त ममिलषेत । तथा स परो ग्लानस्य साधोश्चिकित्सार्थ सचित्तानि कन्दमूलादीनि 'ग्वनित्वा' ममाकृष्य स्वतोऽन्येन वा खानयित्वा चिकित्सां कत्तु ममिलषेत् तच्च नास्वादयेत्' नामिलषेन्मनसा, एतच्च भावयेत्-इह पूर्वकतकर्मफलेश्वरा जीवाः कर्मविपाककृतकटुकवेदनाः कृत्वा परेषां शारीग्मानमा वेदनाः स्वतः प्राणिभूतजीवसत्तास्तत्कर्मविपाका वेदनामनुभवन्तीति, उक्तञ्च-"पुनरपि सहनीयो दुःखपाकस्तवायं, न खलु भवति नाशः कर्मणां सञ्चिता
।। इति सहगणयित्वा यद्यदायाति सम्यक, सदसदिति विवेकोऽन्यत्र भूयः कुतस्ते ? ॥१॥" शेषमुक्तार्थ यावदध्ययनपरिसमाप्तिरिति । षष्ठमादितस्त्रयोदशं सप्तककाध्ययनं समाप्तम् ॥ २-२-६- १३) ॥
६४॥

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466