Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
८७१
__ अन्योऽन्यस्य-परस्परस्य क्रिया-पादादिप्रमार्जनादिकां सर्वा पूर्वोक्ता. क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ सप्तममादितश्चतुर्दशं, सप्तककाध्ययनं समाप्त, द्वितीया च समाप्ता चूलिका ।। २-२-७-(१४)॥
... ॥ अथ भावनाख्या तृतीया चूलिका ॥ उक्ता द्वितीया चूला, तदनन्तरं तृतीया ममारभ्यते, अस्याश्चायममिसम्बन्धः-इहादितः प्रभृति येन श्रीवर्धमानस्वामिनेदमर्थतोऽभिहितं तम्योपकारित्वात्तद्वक्तव्यता प्रतिपादयितु तथा पश्चमहाव्रतोपेनेन साधुना पिण्डशय्यादिक ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थ भावना प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं धूडेति, अस्थानत्वायनुयोगद्वाराणिa भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथा-अप्रशस्त भावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिनिक्षेपार्थ नियुक्तिकृदाहदव्वं गंधंगतिलाइएसु सीउण्हविसहणाईसु । भावंमि होइ दुविहा पसत्य तह अप्पसत्था य ॥ ३२७ ॥
तत्र 'द्रव्य'मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्ग:-जातिकुसुमादिभिव्यस्तिलादिषु द्रव्येषु या वासना सा द्रव्यभावनेति, तथा शीतेन मावितः शीतसहिष्णुरुष्णेन वा उष्ण सहिष्णुर्भवतीति, आदिग्रहणाद्वथायामक्षुण्णदेहो
८७१॥

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466