________________
८७१
__ अन्योऽन्यस्य-परस्परस्य क्रिया-पादादिप्रमार्जनादिकां सर्वा पूर्वोक्ता. क्रियाव्यतिहारविशेषितामाध्यात्मिकी सांश्लेषिकी नास्वादयेदित्यादि पूर्ववन्नेयं यावदध्ययनसमाप्तिरिति ॥ सप्तममादितश्चतुर्दशं, सप्तककाध्ययनं समाप्त, द्वितीया च समाप्ता चूलिका ।। २-२-७-(१४)॥
... ॥ अथ भावनाख्या तृतीया चूलिका ॥ उक्ता द्वितीया चूला, तदनन्तरं तृतीया ममारभ्यते, अस्याश्चायममिसम्बन्धः-इहादितः प्रभृति येन श्रीवर्धमानस्वामिनेदमर्थतोऽभिहितं तम्योपकारित्वात्तद्वक्तव्यता प्रतिपादयितु तथा पश्चमहाव्रतोपेनेन साधुना पिण्डशय्यादिक ग्राह्यमतस्तेषां महाव्रतानां परिपालनार्थ भावना प्रतिपाद्या इत्यनेन सम्बन्धेनायातेयं धूडेति, अस्थानत्वायनुयोगद्वाराणिa भवन्ति, तत्रोपक्रमान्तर्गतोऽयमर्थाधिकारः, तद्यथा-अप्रशस्त भावनापरित्यागेन प्रशस्ता भावना भावयितव्या इति, नामनिष्पन्ने निक्षेपे भावनेति नाम, तस्याश्च नामादि चतुर्विधो निक्षेपः तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यादिनिक्षेपार्थ नियुक्तिकृदाहदव्वं गंधंगतिलाइएसु सीउण्हविसहणाईसु । भावंमि होइ दुविहा पसत्य तह अप्पसत्था य ॥ ३२७ ॥
तत्र 'द्रव्य'मिति द्रव्यभावना नोआगमतो व्यतिरिक्ता गन्धाङ्ग:-जातिकुसुमादिभिव्यस्तिलादिषु द्रव्येषु या वासना सा द्रव्यभावनेति, तथा शीतेन मावितः शीतसहिष्णुरुष्णेन वा उष्ण सहिष्णुर्भवतीति, आदिग्रहणाद्वथायामक्षुण्णदेहो
८७१॥