Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 413
________________ ॥८५५॥ सहाणि वा विपंचीसद्दाणि वा बद्धो(पिप्पी)सगसद्दाणि वा तूणयसहाणि वा पणव(वणय) सद्दाणि वा तुंबवीणियसहाणि वा ढंकुणसहाई अन्नयराई तहप्पगाराई विरूवरूवाई सहाई तताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए ॥ से भिक्खू वा २ अहावेगइयाई सद्दाइ सुणेह, तंजहा-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसहाणि वा गोधियसहाणि वा किरिकिरियासदाणि वा अन्नयराणि वा तहप्पगाराणि वा विरूवरुवाइ घण(ताल)सद्दाणि करणसोयपडियाए णो अभिसंधारेजा गमणाए ३॥ से भिक्खू वा २ अहावेगइयाई सदाई सुणेह, तंजहा-संखसद्दाणि वा वेणसद्दाणि वा पंससहाणि वा खरमुहिसद्दाणि वा पिरिपिरियासद्दाणि वा अन्नयराणि वा तहप्पगाराई विख्वरुवाईसहाई झसिराई कन्नसोयपडियाए णो अभिसंधारंजा गमणाए ४॥ ॥ सू० १६८॥ 'स' पूर्वाधिकृतो भिक्षयदि विततततधनशुषिररूपांश्चतुर्विधानातोघशब्दान् शृणुयात् , ततस्तच्छवणप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय न तदाकर्णनाय गमनं कुर्यादित्यथैः, तत्र विततं-मृदङ्गनन्दीझल्लर्यादि, ततं-वीणाविपञ्चीबद्धीसकादितन्त्रीवाद्यं, वीणादीनां च मेदस्त्रन्त्रीसङ्ख्यातोऽवसेयः, घनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिकाकंशिका गोहिका-भाण्डानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरं तु शङ्क | ॥ ५५॥

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466