________________
॥८५५॥
सहाणि वा विपंचीसद्दाणि वा बद्धो(पिप्पी)सगसद्दाणि वा तूणयसहाणि वा पणव(वणय) सद्दाणि वा तुंबवीणियसहाणि वा ढंकुणसहाई अन्नयराई तहप्पगाराई विरूवरूवाई सहाई तताई कण्णसोयपडियाए नो अभिसंधारिजा गमणाए ॥ से भिक्खू वा २ अहावेगइयाई सद्दाइ सुणेह, तंजहा-तालसद्दाणि वा कंसतालसद्दाणि वा लत्तियसहाणि वा गोधियसहाणि वा किरिकिरियासदाणि वा अन्नयराणि वा तहप्पगाराणि वा विरूवरुवाइ घण(ताल)सद्दाणि करणसोयपडियाए णो अभिसंधारेजा गमणाए ३॥ से भिक्खू वा २ अहावेगइयाई सदाई सुणेह, तंजहा-संखसद्दाणि वा वेणसद्दाणि वा पंससहाणि वा खरमुहिसद्दाणि वा पिरिपिरियासद्दाणि वा अन्नयराणि वा तहप्पगाराई विख्वरुवाईसहाई झसिराई कन्नसोयपडियाए णो अभिसंधारंजा गमणाए ४॥
॥ सू० १६८॥ 'स' पूर्वाधिकृतो भिक्षयदि विततततधनशुषिररूपांश्चतुर्विधानातोघशब्दान् शृणुयात् , ततस्तच्छवणप्रतिज्ञया 'नाभिसन्धारयेद्गमनाय न तदाकर्णनाय गमनं कुर्यादित्यथैः, तत्र विततं-मृदङ्गनन्दीझल्लर्यादि, ततं-वीणाविपञ्चीबद्धीसकादितन्त्रीवाद्यं, वीणादीनां च मेदस्त्रन्त्रीसङ्ख्यातोऽवसेयः, घनं तु-हस्ततालकंसालादि प्रतीतमेव नवरं लत्तिकाकंशिका गोहिका-भाण्डानां कक्षाहस्तगतातोद्यविशेषः 'किरिकिरिया' तेषामेव वंशादिकम्बिकातोद्यं, शुषिरं तु शङ्क
| ॥
५५॥