Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri,
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सन्धारयेद्गमनायेति ॥ किश्च-कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ अपि च-स मिनुः क्षुल्लिका श्रीआचा. 'द्वारिकां' डिक्करिकां मण्डितालङकृतां बहुपरिवृतां 'णिवुझमाणिति अश्वादिना नीयमाना, तथैकं पुरुषं वधाय
E श्रुतस्कं० २ रावृत्तिः नीयमानं प्रेक्ष्याहमत्र किश्चिच्छो ज्यामीति श्रवणार्थ तत्र न गच्छेदिति ॥ म भिक्षुर्यान्येवं जानीयात् , महान्त्येतान्याश्रव
चूलिका.. (शीलाङ्का.) स्थानानि-पापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवं
शब्द सप्तै० ॥८६ ॥ प्रकाणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धाग्येद् गन्तुमिति ॥ किश्च-स भिक्षुर्महोत्सवस्थानानि यान्येवं भूतानि
जानीयात् , तद्यथा-स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायानादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि 8 श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वोपसंहारार्थमाह-सः 'भिक्षः ऐहिकामुष्मिकापायभीरुः 'नो' नैव 'ऐहलोकिक'
मनुष्यादिकृतैः 'पारलोकिकः' पारापतादिकृतैहिकामुष्मिकै शब्दः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धैरनुपलब्धर्वा 'न सङग कुर्यात्' न गगं गच्छेत् न गाद्धर्य प्रतिपद्युत न तेषु मुद्यत नाध्युपपन्नो भवेत् , एतत्तस्य भिक्षोः।
सामग्र्यं, शे पूर्ववत् , इह च सर्वत्रायं दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा। । एहिकामुष्मिकागयभृताः स्वधिया समालोच्या इति ॥ चतुर्थसप्तककाध्ययनमादित एकादशं समाप्तम् ॥.२-२-४-(११) ॥
--
--
॥
६
॥

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466