SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सन्धारयेद्गमनायेति ॥ किश्च-कलहादिवर्णनं तत्स्थानं वा श्रवणप्रतिज्ञया न गच्छेदिति ॥ अपि च-स मिनुः क्षुल्लिका श्रीआचा. 'द्वारिकां' डिक्करिकां मण्डितालङकृतां बहुपरिवृतां 'णिवुझमाणिति अश्वादिना नीयमाना, तथैकं पुरुषं वधाय E श्रुतस्कं० २ रावृत्तिः नीयमानं प्रेक्ष्याहमत्र किश्चिच्छो ज्यामीति श्रवणार्थ तत्र न गच्छेदिति ॥ म भिक्षुर्यान्येवं जानीयात् , महान्त्येतान्याश्रव चूलिका.. (शीलाङ्का.) स्थानानि-पापोपादानस्थानानि वर्तन्ते, तद्यथा-बहुशकटानि बहुरथानि बहुम्लेच्छानि बहुप्रात्यन्तिकानि, इत्येवं शब्द सप्तै० ॥८६ ॥ प्रकाणि स्थानानि श्रवणप्रतिज्ञया नाभिसन्धाग्येद् गन्तुमिति ॥ किश्च-स भिक्षुर्महोत्सवस्थानानि यान्येवं भूतानि जानीयात् , तद्यथा-स्त्रीपुरुषस्थविरबालमध्यवयांस्येतानि भूषितानि गायानादिकाः क्रिया यत्र कुर्वन्ति तानि स्थानानि 8 श्रवणेच्छया न गच्छेदिति ॥ इदानीं सर्वोपसंहारार्थमाह-सः 'भिक्षः ऐहिकामुष्मिकापायभीरुः 'नो' नैव 'ऐहलोकिक' मनुष्यादिकृतैः 'पारलोकिकः' पारापतादिकृतैहिकामुष्मिकै शब्दः, तथा श्रुतैरश्रुतैर्वा, तथा साक्षादुपलब्धैरनुपलब्धर्वा 'न सङग कुर्यात्' न गगं गच्छेत् न गाद्धर्य प्रतिपद्युत न तेषु मुद्यत नाध्युपपन्नो भवेत् , एतत्तस्य भिक्षोः। सामग्र्यं, शे पूर्ववत् , इह च सर्वत्रायं दोषः-अजितेन्द्रियत्वं स्वाध्यायादिहानी रागद्वेषसम्भव इति, एवमन्येऽपि दोषा। । एहिकामुष्मिकागयभृताः स्वधिया समालोच्या इति ॥ चतुर्थसप्तककाध्ययनमादित एकादशं समाप्तम् ॥.२-२-४-(११) ॥ -- -- ॥ ६ ॥
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy