________________
200.00
.८५१॥
400000........300:
0
गाराइविरूवरूवाइ महासंवाई कन्नसोयपडियाए नो अभिसंधारित्रा गमणाए ४ ॥ से भिवखु वा अन्नयराइविरूवरूवा महुस्सवाइएवं जाणिना, तंजहा-इत्थीणि वा पुरिमाणि वा थेराणि वा डहराणि वा मज्झिमाणि वा आभरणविभूसियाणि वा गायंताणि वा वायंताणि वा नचंताणि वा हसंताणि वा रमंताणि वा मोहंताणि वा विपुलं असणं पाणं स्वाइमं साइमं परिभुजंताणि वा परिभायंताणि वा विल्लड्डिय. माणाणि वा विगोवयमाणाणि वा अन्नयराई तहप्पगाराई विरूवरूवाइ महुस्सवाइ कन्नसोयपछियाए नो अभिसंधारेजा गमणाए ५॥ से भिक्खू वा २ नो इहलाइएहिं सद्देहिं नो परलोइएहिं सद्दहिं नो सुएहिं सद्देहिं नो असुएहिं सद्देहिं नो दिहिं सद्दहिं नो अदिहिं सद्देहिं नो कनेहि सद्देहिं सजिजा ना गिज्झिज्जा नो मुज्झिज्जा नो अज्झोववजिजा॥ एवं स्खल तस्स जाव जएज्जासि त्तिवेमि ७ ॥ सू० १७०॥
। सहसत्तिकओ॥-२-४-(११)॥ स भिक्षुः 'आख्यायिकास्थानानि' कथानकस्थानानि, तथा 'मानोन्मानस्थानानि' मान-प्रस्थकादिः उन्मानंनाराचादि, यदिवा मानोन्मानमित्यश्वादीनां वेगादिपरीक्षा तत्स्थानानि तद्वर्णनस्थानानि वा, तथा महान्ति च तानि आहननृत्यगीतादिवतन्त्रीतलतालत्रुटितप्रत्युत्पन्नानि च षां स्थानानि-समास्तर्णनानि वा श्रवणप्रतिज्ञया नाभि
06.04
८५९॥