SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शीलाका.) तस्कं.२ चूलिका.. शब्द सप्तै ॥८५८ ॥ स भिक्षुरथ कदाचिदेकतरान् कांश्चित शब्दान् शृणुयात , तद्यथा-'वप्पाणि वेति वप्रः-केदारस्तटादिर्वा, तद्वर्णकाः शब्दा वप्रा एवोक्ताः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्वणप्रतिज्ञया वप्रादीन गच्छेदित्ये सर्वत्रायोज्यम् । अपि च-यावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि ॥ किञ्च-म भिक्षुयुथमिति-द्वन्द्वं वध्वगदिकं तत्स्थानं वेदिकादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छन् , वधूवरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयथादिस्थानानि द्रष्टव्यानीति ॥ तथा से भिक्खू वा २ जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणियहाणाणि वा महताऽऽहयनगोयवाईयतंतीतलतालतुडियपडुप्पवाइयहाणाणि वा अन्नयराइ' तहप्प. गाराह सहाईनो अभिसंधारेजा गमणाए १॥ से भिक्खू वा २ जाव सुणा, तंजहाकलहाणि वा डिंबाणि धा डमराणि वा दोरजाणि वा वेरजाणि वा विरुद्धरजाणि वा अन्नयराइ तहप्पगाराइ सहाई नो अभिसंधारेजा गमणाए २॥ से भिक्खू वा २ जाव सुणेइ खुडियं दारियं परिभुत्तमंडियं अलंकियं निवुझमाणि पहाए पगं वा पुरिसं वहाए नीणिज्जमाणं पेहाए अन्नयराणि वा तहपगाराणि वा नो अभिसंवारेजा गम. णाए ३ ॥ से भिक्खू वा २ अन्नयराई विरूवरूवाई महासवाइ' एवं जाणेज्जा, तंजहाबहुसगडाणि वा बहुरहाणि वा बहुमिलक्खणि वा बहुपचंताणि वा अन्नयराइतहप्प
SR No.600274
Book TitleAcharanga Sutra Satikam Part 02
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1980
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy