________________
श्रीआचाराङ्गवृत्तिः (शीलाका.)
तस्कं.२ चूलिका.. शब्द सप्तै
॥८५८ ॥
स भिक्षुरथ कदाचिदेकतरान् कांश्चित शब्दान् शृणुयात , तद्यथा-'वप्पाणि वेति वप्रः-केदारस्तटादिर्वा, तद्वर्णकाः शब्दा वप्रा एवोक्ताः, वप्रादिषु वा श्रव्यगेयादयो ये शब्दास्तच्छ्वणप्रतिज्ञया वप्रादीन गच्छेदित्ये सर्वत्रायोज्यम् । अपि च-यावन्महिषयुद्धानीति षडपि सूत्राणि सुबोध्यानि ॥ किञ्च-म भिक्षुयुथमिति-द्वन्द्वं वध्वगदिकं तत्स्थानं वेदिकादि, तत्र श्रव्यगेयादिशब्दश्रवणप्रतिज्ञया न गच्छन् , वधूवरवर्णनं वा यत्र क्रियते तत्र न गच्छेदिति, एवं हयगजयथादिस्थानानि द्रष्टव्यानीति ॥ तथा
से भिक्खू वा २ जाव सुणेइ, तंजहा-अक्खाइयठाणाणि वा माणुम्माणियहाणाणि वा महताऽऽहयनगोयवाईयतंतीतलतालतुडियपडुप्पवाइयहाणाणि वा अन्नयराइ' तहप्प. गाराह सहाईनो अभिसंधारेजा गमणाए १॥ से भिक्खू वा २ जाव सुणा, तंजहाकलहाणि वा डिंबाणि धा डमराणि वा दोरजाणि वा वेरजाणि वा विरुद्धरजाणि वा अन्नयराइ तहप्पगाराइ सहाई नो अभिसंधारेजा गमणाए २॥ से भिक्खू वा २ जाव सुणेइ खुडियं दारियं परिभुत्तमंडियं अलंकियं निवुझमाणि पहाए पगं वा पुरिसं वहाए नीणिज्जमाणं पेहाए अन्नयराणि वा तहपगाराणि वा नो अभिसंवारेजा गम. णाए ३ ॥ से भिक्खू वा २ अन्नयराई विरूवरूवाई महासवाइ' एवं जाणेज्जा, तंजहाबहुसगडाणि वा बहुरहाणि वा बहुमिलक्खणि वा बहुपचंताणि वा अन्नयराइतहप्प