________________
.८३५॥
गृहीतेऽवग्रहे यत्तत्र श्रमण ब्राह्मणादीनां छत्राद्युपकरणजातं भवेत्तन्नैवाभ्यन्तरतो बहिनिष्क्रामयेत् नापि ततोऽभ्यन्तरं प्रवेशयेत् नापि ब्राह्मणादिकं सुप्त प्रतिबोधयेत् न च तेषाम् 'अप्पत्तियंति मनर्स: पीडां कुर्यात् तथा 'प्रत्यनीकतां' प्रतिकूलता न विदध्यादिति ॥
से मिक्खू वा २ अभिकंखिजा अंबवणं उवागच्छित्तए जे तत्थं ईसरे जे तत्थ समाहिट्ठाए ते उग्गहं अणुजाणाविजा-कामं खलु जाव विहरिस्सामो, से किं पुण तत्थोग्गहंसि एवोग्गहियंसि ? अह भिक्खू इच्छिज्जा-अंबं भुत्तए वा से जं पुण अंचं जाणिज्जा सअंडं ससंताणं तहप्पगारं अंबं अफासुयं जाव नो पडिग्गाहिज्जा १॥ से मिक्खु वा से ज पुण अंबं जाणिज्जा-अप्पडं अप्पसंताणगं अतिरिच्छछिन्नं अव्वोच्छिन्नं अफासुय जावं नो पडिगाहिज्जा २॥ से भिक्खू वा २ से जं पुण अंब जाणिज्जा अप्पंडं वा जाव संताणगं तिरिच्छछिन्नं वुच्छिन्नं फासुयं पडिग्भाहिन्जा ३॥ से भिक्खू वा २ अभिकंखिजा अंबभित्तगं वा अंबपेसियं वा अंबचोयगं वा अंबसालगं वा अंबडालगं वा भुत्तए वा पायए वा, से जं पुण जाणिजा अंबभित्तगं वा ५ सअंडं ५ अफासुयं जाव नो पडिग्गाहिजा ४ ॥ से भिक्खू वा २ से जं पुण जाणिज्जा अंबं वा अंबभित्तगं वा अप्पंडं जाव संताणगं अतिरिच्छछिन्नं अव्वोच्छिन्नं अफासुयं जाव
॥८३५.