Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 410
________________ वोसिरिजा ॥ सू० १६६ ।। स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात् तद्यथा यत्र गृहपत्यादयः कन्दबीजादिपरिक्षेपणादिकाः क्रियाः कालत्रयवनिः कुर्युस्तत्रैहिकामुष्मिकापायभयादुच्चारादि न कुर्यादिति ॥ तथा-यत्र च गृहपत्यादयः शान्यादीन्युप्तवन्तो वपन्ति वस्यन्ति वा तत्राप्युच्चारादि न विदध्यादिति ॥ किञ्च - भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - 'आमोकानि' ● ८५२ ।। कचवरपुञ्जाः 'घसाः' वृहत्यो भूमिराजय : 'भिलुगाणि' श्लक्ष्णभूमिराजयः 'विज्जलं' पिच्छलं 'स्थाणुः प्रतीतः 'कडवाणि' इक्षुजो नलकादिदण्डकाः 'प्रगर्त्ताः' महागर्त्ताः 'दरी' प्रतीता 'प्रदुर्गाणि' कुडयप्राकारादीनि एतानि च समानि वा विषमाणि वा भवेयुस्तदेतेष्वात्मसंयम विराधनासम्भवान्नोच्चारादि कुर्यादिति । किञ्च - स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - 'मानुषरन्धनानि' चुल्न्यादीनि तथा महिष्यादीनुद्दिश्य यत्र किञ्चित्क्रियते ते वा यत्र स्थाप्यन्ते तत्र लोकविरुद्धप्रवचनोपघातादिमयान्नोच्चारादि कुर्यादिति ॥ तथा-स भिक्षुः 'वेहान सस्थानानि' मानुषोल्लवनस्थानानि 'गृधपृष्ठस्थानानि यत्र मुमूर्षवो गृध्रादिभक्षणार्थं रुधिरादिदिग्धदेहा निपत्यास ते 'तरुपतनस्थानानि ' यत्र मुव एवानशनेन तरुवत्पतितास्तिष्ठन्ति तरुभ्यो वा यत्र पतन्ति, एवं मेरुपतनस्थानान्यपि, मेरुश्च - पर्वतोऽभिधी - यत इति, एवं विषभक्षणाग्निप्रवेशस्थानादिषु नोच्चारादि कुर्यादिति ॥ अपि च-आरामदेवकुलादौ नोच्चारादि विदध्यादिति ॥ तथा - प्राकारसम्बन्धिन्यट्टालादौ नोच्चारादि कुर्यादिति ॥ किञ्च त्रिकचतुष्कचत्वरादौ च नोच्चारादि व्युत्सृजेदिति ॥ किञ्च स भिक्षुरङ्गारदाहस्थान श्मशानादौ नोच्चारादि विदध्यादिति ॥ अपि च-- ' नद्यायतनानि' यत्र तीर्थस्थानेषु भीआचा राङ्गवृत्तिः (शीलाङ्का.) ****** श्रुतस्कं० २ चूलिका • २ उच्चार प्रश्रवणा ४- (१०) ॥ ८५२ ॥

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466