Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 408
________________ श्रीआचाराङ्गवृत्तिः लीलावा.) श्रुत०२ चूलिका २ उच्चारप्रश्रवणा ॥८५०॥ पदुग्गाणि वा समाणि वा २ अन्नयरंसि तहप्पगारंसि थडिलंसि नो उच्चारपासवणं वोसिरिजा ३॥ से भिक्ख वा २ से जं पुण थंडिलं जाणिज्जा-माणसरंधणाणि वा महिसकरणाणि वा वसहकरणाणि वा अस्सकरणाणि वा कुक्कुडकरणाणि वा मक्कडकरणाणि वा ह(ग)यकरणाणि वा लावयकरणाणि वा बट्टयकरणाणि वा तित्तिरकरणाणि वा कवीयकरणाणि वा कविंजलकरणाणि वा अन्नयरंसि वा तहप्पगारंसि थंडिलसि नो उच्चारपासवणं वोसिरिज्जा ४॥ से भिक्खू वा २ स ज पुण थंडिलं जाणेजा-वेहाणसहाणेसु वा गिडपठाणेसु वा तरुपडणट्ठाणेसु वा मेरुपडणठाणेसु वा विसभक्खणयठाणेसु वा अगणिपडणट्ठाणेसु वा अन्नयरंसि वा तहप्प. गारंसि थंडिलंसि नो उच्चारपासवणं चोसिरिजो ५॥ से भिक्ख वा २ से ज पुण थंडिलं जाणेजा-आरामाणि वा उजाणाणि वा वणाणि वा वणसंडाणि वा देवकुलाणि वा सभाणि वा पवाणि:वा अन्नयरंसि वा तहप्पगारंसि थंडिलंलि नो उच्चारपासवणं वोसिरिजा ६॥ से भिक्खू वा २ से जे पुण जाणिज्जा-अद्यालयाणि वा चरियाणि वा दाराणि वा गोपुराणि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि नो उच्चारपासवणं वोसिरिज्जा ७॥ से भिक्ख वा २ से जं पुण थंडिलं जाणेजा-तिगाणि वा चउक्काणि ॥८५०॥

Loading...

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466