________________
श्रीआनागङ्गवृत्तिः शीलाङ्का.)
॥ ४८ ॥
चा २ से जं पुण थंडिलं जाणेजा, इह खलु गाहावई वा गाहावइ पुत्ता वा कंदाणि वा जाव हरियाणि वा अंतराओ वा बाहिं नोहरंति बहियाओं वा अंतो साहरंति अन्नरस वा तह पगारंसि थंडिलंसि नो उच्चारपासवर्ण वोसिरिजा ७ ॥ सेभिक्खू घा २ से जं पुण थंडिलं जाणेज्जा - खंधंसि वा पोटंसि वा मंचंसि वा मालंसि वा अहंसि वा पासायंसि वा अन्नयरंसि वा तहप्पगारंसि थंडिलंसि नो उच्चारपासवर्ण वोसिरिजा ८ ॥ से भिक्ख वा २ से जं पुण थंडिलं जाणिजा - अनंतरहियाए पुढवीए सिणिडा पुढवीए ससरक्खाए पुढवीए महियाए मक्कडाए चित्तमंताए सिलाए चित्तमंताए लेलुयाए कोलावासंसि वा दारुयंसि वा जीव पट्टियंसि वा जाव मक्कडासंताणयंसि अन्नयरंसि तहप्पगारंसि थंडिलंसि नो उच्चारपासवर्ण वोसिरिज्जा ९ ।। सू० १६५ ॥ समिक्षुः कदाचिदुच्चारप्रश्रवण कर्त्तव्यतयोत् प्राबल्येन बाध्यमानः स्वकीय पादपुञ्छन समाध्यादावुच्चारादिकं कुर्यात्, स्वकीयस्य त्वभावेऽन्यं 'साधर्मिक' साधु याचेत पूर्व प्रत्युपेक्षितं पादपुच्छनकस माध्यादिकमिति, तदनेनैतत्प्रतिपादितं भवति-वेगधारणं न कर्त्तव्यमिति । अपि च-स भिक्षुरुच्चारप्रभवणाशङ्कायां पूर्वमेव स्थण्डिलं गच्छेत्, तस्मिथ साण्डादिकेऽप्रासुकत्वादुच्चारादिं न कुर्यादिति । किञ्च - अल्पाण्डादिके तु प्रासुके कार्यमिति । तथा स भिक्षुर्यत्पुनरेवंभूतं स्थण्डिलं जानीयात्, तद्यथा - एक बहून् वा साधर्मिकान् समुद्दिश्य तत्प्रतिज्ञया कदाचित्कश्चित्स्थण्डिलं कुर्यात् तथा श्रम
श्रुत० २ चूलिका २
उच्चार
प्रश्रवणा
३- (१०)
॥ ८४ ॥