Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 399
________________ ॥ ८४.१ ॥ ॥ अथ सप्तसप्तिकाख्या द्वितीया चूला ॥ ॥ अथ प्रथमस्थानाध्ययनम् । उक्तं सप्तममध्ययनं, तदुक्तौ च प्रथमचूलाऽभिहिता, इदानी द्वितीया समारम्यते, अस्याश्चायमभिसम्बन्धः-इहानन्तरचूडायां वसत्यवग्रहः प्रतिपादितः, तत्र च कीदृशे स्थाने कायोत्सर्गस्वाध्यायोच्चारप्रश्रवणादि विधेयमित्येतत्प्रतिपादनाय द्वितीयचूडा, सा च सप्ताध्ययनात्मिकेति नियुक्तिकदर्शयितुमाह सत्तिकगाणि इकस्सरगाणि पुव्व भणियं तहिं ठाणं । उहाणे पगयं निसोहियाए तहिं छक्कं ॥३२०॥ ___ 'सप्तककान्येकसराणीति सप्ताध्ययनान्युद्देशकरहितानि भवन्तीत्यर्थः, तत्रापि 'पूर्व प्रथम स्थानाख्यमध्ययनमभिहितमित्यतस्तद्वयाख्यायते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्थाधिकारोऽयम्-किंभूतं साधुना स्थानमाधयितव्यमिति, नामनिष्पन्ने तु निक्षेपे स्थानमिति नाम, तस्य च नामादिश्चतर्धा निक्षेपः, तत्रेह द्रव्यमाश्रित्यो स्थानेनाधिकारः, तदाह नियुक्तिकार:-ऊद्धवस्थाने 'प्रकृत' प्रस्ताव इति, द्वितीय-: मध्ययनं निशीथिका, तस्याश्च षट्को निक्षेपः, तं च स्वस्थान एव करिष्यामीति । साम्प्रतं सत्रमुच्चारणीयं, तच्चेदम से भिक्खु वा २ अभिकरखेजा ठाणं ठाइत्तए, से अणपविसिज्जा गाम वा जाव रायहाणिं वा, से जं पुण ठाणं जाणिज्जा-सअंडं जाव समकडासंताणयंत तहप्पगारं ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ ॥८४१॥

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466