________________
अफासुयं जाव नो पडिगाहिजा १॥ से भिक्ख वा २ से जं पुण वत्थं जाणिजा, अप्पं जाव संताणगं अनलं अथिरं अधुवं अधारणिज रोइज्जतं न रुच्चइ तह अफासुयं जाव नो परिगाहिज्जा २ ॥ से भिक्ख वा २ से जं पुण वत्थं जाणिज्जा, अप्पंडं जाव संताणगं अलं थिरं धुवं धारणिज्जं रोइज्जंतं रुच्चा, तहप्पगारं वत्थं फासयं जाव पडिगाहिजा ३ ॥ से भिक्खू वा २ नो नवए मे पत्थेत्तिक१ नो बहुदेसिएण सिणाणेण वा जोव पघंसिजा ४ ॥ से भिक्खू वा २ नो नवए में वत्थेत्तिकह नो बहुदेसिएण सीओदगषियडेण वा २ जाव पहोइन्जा ५॥ से भिक्खू वा २ दुभिगंधे मे वस्थित्तिकह नो बहुदेसिएण सिणाणण तहेव बहदेसिएण सीओदगवियडेण वा
उसिणोदगवियडेण वा आलावओ६॥ सू० १४७ ॥ स भिक्षुर्यत्पुनः साण्डादिकं वस्त्रं जानीयात् तन्न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं भूतं वस्त्रं जानीयात, तद्यथाअल्पाण्डं यावदल्पसन्तानकं किन्तु 'अनलम्' अभीष्टकार्यासमर्थ हीनादीत्वात् , तथा 'अस्थिर' जीर्णम् 'अध्रवं स्वल्पकालानुज्ञापनात , तथा 'अधारणीयम्' अप्रशस्तप्रदेशखञ्जनादिकलङ्काङ्कितत्वात् , तथा चोक्तम-चत्तारि
१ चत्वारौ दैविका भागा द्वौ च भागौ च मानुजौ । आसुरौ च द्वौ भागौ मध्ये वस्त्रस्य राक्षसौ ॥ १।। दैविकेषूत्तमो लाभो मानुष्ययोश्च मध्यमः . आसुरयोश्च ग्लानत्वं मरणं जानीहि राक्षसे ॥ २॥
८१३॥