________________
श्री आचा यज्ञवृति:
(छीलाङ्का.)
॥ ८२२ ॥
**********************************
महडणबंधणाई' अफासुयाई जाव नो पडिगाहिजा ६ ॥ इच्चेयाइ आयतणाई' वाइकम्म अह भिक्खू जाणिजा चउहिं पडिमाहिं पायं एसित्तए तत्थ खलु पढमा पश्चिमा-से भिक्खू वा २ उद्दिसिय २ पायं जाएज्जा, तंज़हा - अलाउयपायं वा ३ तहप्पगारं पायं सयं वा णं जाइज्जा जाव पडिगाहिज्जा, पढमा पडिमा १ । अहावरा दोचा पडिमा - से भिक्खू वा २ पेहाए पायं जाइज्जा, तंजहा - गाहावड वा जाव कम्मकरीं वा से पुव्वामेव आलोइजा, आउसोत्ति वा भणित्ति वा । दाहिसि मे इत्तो अन्नयरं पादं, तंजहा - लाउयपायं वा ३, तहप्पगारं पायं सयं वा जाव परिगाहिज्जा दुच्चा पडिमा २ । अहावरा तथा पडिमा से भिक्खु वा २ से जं पुण पाय जाणिजा संगइयं वा वेजइयंतियं वा तहप्पगारं पायं सयं वा जाव पडिगाहिजा, तचा पडिमा ३ | अहावरा चउत्था पडिमा - से भिक्खू वा २ उज्झियधम्मियं जाएजा जावन्ने बहवे समणा जाव नावकस्वंति तहप्पगारं पायं सयं वा जाएबा जाव पडिगा. हिजा, चरथा पडिमा ४ । इच्चेइयाणं चउण्हं परिमाणं अन्नंपरं पडिमं जहा पिंडेसणाए ७ ॥ से एयाए एसणाए एसमाणं पासित्ता परो वइज्जा, आउसंतो समणा ! एज्जासि तुमंमासेण वा जहा वत्थेसणाए, से णं परो नेता वदेजा - आउसोत्ति वा भणित्ति वा !
म
****
श्रुतस्कं० २ चूलिका १ पात्रेष०६ उद्देशकः १
॥ २२ ॥