________________
भीत्राचारावृत्तिः सीलावा.) .८३२॥
श्रुतम्क.. चूलिका.? अवग्र. ७ उदेशका १
। ओमिजिवात करा
निमन्त्रयेदिति ॥ तथा
से आगंतारेसु वा ४ जाव से किं पुण तत्थोग्गहंसि एवोग्गहियंसि जे तत्थ साहम्मिआ अन्नसंभोहमा समणन्ना उवागच्छिन्ना जे तेण सयमेसित्तए पोढे वा फलए वा सिज्जा वा संथारए वा तेण ते साहम्मिए अन्नसंभोइए समणुन्ने उवनिमंतिजा नो चेवण परवडियाए ओगिज्झिय उवनिमंतिजा ॥ से आगंतारेसु वा ४ जाव से कि पुण तत्थुग्गहसि एवोग्गहियंसि जे तत्थ गाहावईण वा गाहावहपुत्ताण वा सूई वा पिप्पलए वा कण्णसोहणए वा नहच्छेयणए वा तं अण्पणा एगस्स अट्ठाए पाडिहारियं जाइत्ता नो अन्नमन्नम्स दिज वा अणुपइज वा, सयंकरणिज्जतिकडु, से तमायाए तत्थ गतिजा २ पुव्वामेव उत्ताणए हत्थे कटु भूमाए वा ठवित्ता इम खल २ त्ति
आलोइज्जा, नो चेव णं सयं पाणिणा परपाणिंसि पञ्चप्पिणिज्जा २॥ सू० १५७॥ पूर्वसूत्रवत्सर्व, नवरमसाम्भोगिकान् पीठफलादिनोपनिमन्त्रयेद् , यतस्तेषां तदेव पीठकादिसंभोग्यं नाशनादीनि ॥ किश्च-तस्मिन्नवग्रहे गृहीते यस्तत्र गृहपत्यादिको भवेत् तस्य सम्बन्धि सूच्यादिकं यदि कार्याथमेकमात्मानमुद्दिश्य गृहीयात् तदपरेषां साधूनां न समर्पयेत् , कृतकार्यश्च प्रतीपं गृहस्थस्यैवानेन सूत्रोक्तेन विधिना समर्पयेदिति ॥ अपि च
से भिक्ख वा २ से जं पुण उग्गहं जाणिज्जा अणंतरहियाए पुढवीए जाव संताणए
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
३२॥