Book Title: Acharanga Sutra Satikam Part 02
Author(s): Jinendrasuri, 
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 382
________________ पात्रेष०६ सिणाणादि जाव अन्नयरंसि वा तहप्पगारंसि थंडिलसि पडिहिय २ पमलिय २ श्रीपाचा श्रुतस्क०२ राजवृत्तिः तओ संजयामेव आमजिजा ११। एवं खल जाव सया जएजासि तिमि चूलिका शीलाका.) ॥ सू० १५२ ॥२-१-६-१॥ | स भिक्षुरभिकाक्षेत पात्रमन्वेष्टु, तत्पुनरेवं जानीयात् , तद्यथा-अलाबुकादिकं तत्र च यः स्थिरसंहननायुपेतः स उद्देश्यका १ ८२४॥ 1 एकमेव पात्रं विभृयात् न द्वितीयं, स च जिनकल्पिकादिः, इतरस्तु मात्रक्सद्वितीयं पात्रं धारयेत् , तत्र सङ्घाटके । सत्येकस्मिन् भक्तं द्वितीये पात्रे पानक, मात्र त्याचार्यादिप्रायोग्यकृतेऽशुद्धस्य वेति ।। 'से भिक्ख' इत्यादीनि 8 सूत्राणि सुगमानि यावन्महाघमृन्यानि पात्राणि लामे सत्यप्रासुकानि न प्रतिगृह्णीयादिति, नवरं 'हारपुडपाय'त्ति लोहपात्रमिति ।। एवमयोबन्धनादिसूत्रमपि सुगम । तथा प्रतिमाचतुष्टयसूत्राण्यपि वस्औषणावन्नेयानीति, नवरं तृतीयप्रतिमायां 'संगइयंति दातुः स्वाङ्गिक-परिभुक्तप्राय 'वेजयंनियंति द्विचनेषु पागेषु पर्यायेणोपभुज्यमानं पात्रं याचेत ।। 'एतया' अनन्तरोक्तया पात्रैषणया पात्रमन्विषन्तं साधु प्रेक्ष्य परो ब्र याद् भगिन्यादिकं यथा-तैलादिनाऽभ्यज्य साधवे ददस्वेत्यादि सुगममिति ॥ तथा-स नेता तं साधुमेवं ब्र याद् , यथा-रिक्त पात्रं दातुन वर्तत इति मुहूर्तक | तिष्ठ त्वं यावदशमादिकं कृत्वा पात्रकं भृत्वा ददामीत्येवं कुर्वन्तं निषेधयेत , निषिद्धोऽपि यदि कुर्यात्ततः पात्रं न गृहीयादिति ॥ यथा दीयमानं गृह्णीयात्तथाऽऽह-तेन दात्रा दीयमानं पात्रमन्तोपान्तेन प्रत्युपेक्षेवेत्यादि वस्त्रवन्नेयमिति, ॥२४ । एतत्तस्य भिक्षोः सामग्र्यमिति ।। षष्ठस्याध्ययनस्य प्रथमोद्देशकः परिसमाप्तः ॥२-१-६-१॥

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466