________________
.८१५॥
भिक्ख वा २ अभिकंखिजा वां आयावित्तए वा पयावित्तए वा तहप्पगारंवत्थं धूणसिवा गिहेलगंसि वा उसुयालंसि वा कामजलंसि वा अन्नयरे तहप्पगारे अंतलिक्खजाए दुबड़े दुन्निक्वित्ते अणिकंपे चलाचले नो आयाविज वा नो पयाविज वा २ ॥ से भिक्ख वा २ अभिकग्वेज्जा आयावित्तए वा २ तहप्पगारं वत्थं कुलियंसि वा भित्तंसि वा सिलसि वा लेलसि वा अन्नयरे वा तहप्पगारे अंतलिकखजाएं जाव नो आयाविज वा पयाविज वा३ । से भिक्ख वा २ वत्वं अभिकखेजा आयावित्त ए वा पयावित्तए वातहप्पगारंवत्वं खंसिवा मंचंसि वा मालंसि वा पासायंसि वा हम्मियतलंसि वा अन्नयरे वा तहप्पगारे अंतलिक्खजाए जाव नो आयाविज वा पयाविज वा ४॥ से भिक्ख वा २ तमायाए एगतमवक्कमिज्जा २ अहे झामथंडिल्लसि वा जाव अन्नयरंसि वा तहप्पगारंसि थउिल्लंसि पडिलेहिय २ पमजिय २ तओ संजयामेव वस्थ आयाविज वा पयाविज वा ५॥ एयं खल तस्स जाव सया जइज्जासि त्ति बेमि ॥ सू० १४८ ॥ वत्थेसणस्स
पढमो उद्देसो समत्तो ।। २-१-५-१।। स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेदिति ॥ किञ्च-स भिक्षुर्यद्यभिकाङ्क्षेद्वस्त्रमातापयितु ततः स्थूणादौ चलाचले स्थूणादिवस्त्रपतनभयानातापयेत् , तत्र गिहेलुका-उम्बरः 'उसूयालं' उदूखलं 'कामजलं' स्नानपीठमिति ॥
1८१५॥