________________
श्रीआचारावृत्तिः
(शीलाका.)
श्रुतस्कं०२ चूलिका
वस्त्र. ५ alउद्देशकः १
॥८१०॥
गच्छाहि, तो ते वयं अन्नयरं वत्थं दाहामो, से पुवामेव आलोइजा-आउसोत्ति ! वा २ नो खलु मे कप्पइ संगारवयणे पडिसुणित्तए, अभिकखसि मे दाउं इयाणिमेव दलयाहि, से सेवं वयंतं परो या वइन्जा-आउसोत्ति वा भइणित्ति वा ! आहरेय वत्थ समणस्स दाहामो, अवियाई वयं पच्छावि अप्पणी सयट्ठाए पाणाइ ४ समारंभ समुद्दिस्स जाव चेहस्सामो, एयप्पगारं निग्धोसं सुचा निसम्म तहप्पगारं वत्थं अफासु जाव नो पहिग्गाहिज्जा २ ॥ सिआ णं परो नेता वइजा-आउसोत्ति ! वार आहर एयं वत्थं सिणाणे वा ४ जाव आघंसित्ता वा पघंसित्ता वा समणस्स णं दाहामो, एयप्पगारं निग्धोसं सुच्चा निसम्म से पुवामेव आलोइज्जा आउसोत्ति वा भइणित्ति वा! मा एयं तुमं वत्थं सिणाणेण वा जाव पघंसाहि . अभिकंखसि मे दातु-आउसोत्ति वा एमेच दलयाहि, से सेवं वयतस्स परो सिणाणेण वा पघंसित्ता दलइज्जा, तहप्पगारं वत्थं अफासुयं नो पविग्गाहिज्जा ३ ॥ से परो नेता वइज्जाआउसोत्ति वा भइणित्ति वा! आहर एयं वरथं सीओवगवियडेण वा २ उच्छोलेत्ता वा पहोलेत्ता वा समणस्स णं दाहामो, एयप्पगारं निग्रोसं, तहेव नवरं मा एयं तुम वत्थं सीओदगवियडेण वा उसिणोदगवियडेण वा उच्छोलेहि वा पहोलेहि वा, अभि.
all१० ।